________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२६१]
स धावास पु. ६त.। चन्द्र, कर्पूरे च । सुधाया इव पासो गन्त्री
यस्थाः । वपुषधाम् । स धासिन्ध प• सुधामयः सिन्धुः । अमृतसमुद्र। [(बालजिभ)। सुधास्रवा स्त्री सुधा नवनि नछन् । दन्तीले मुद्रजिह्वायाच सुधाहर पु० सुधां हरति ह-अच । गरुड़े सुधाहारकादयोऽप्यत्र । स विति पु. • स्ती• मु+धा-क्लिच न ह्यादेशः । कुठारे । स धो पु• मुटु धीयस्य । पण्डिते । सुछ धीः । सुन्दरबुद्धौ स्ती ।
सुष्ठ, ध्यायति सु-ध्य किप नि. | सुबुद्धियुक्त त्रि. ।' स धोद्भव पु • सुधया सह उद्भवति उद्+भू- अच । धन्वन्नरिवैद्यराजे ___५.त० । हरितक्या स्ती। स नन्द न• सुषु नन्दयति मु+नन्द-अच् । बलराममुघले श्रीकृष्णपार्श्व
चरभेदे, राजग्टहभेदे च । आनन्दजनके त्रि. गोरोचनायाम, उमायाम, उमासखीभेदे, नायम्, अर्क पत्त्रीने च (पेरमल) स्त्री० स नयन पु० सुछ नयने अस्य । मंगे। नार्या सी. । शोभनने. वयुले नि ।
युक्त त्रि। स नालक पु. सुष्टु नान कायति के-क। वकले सुन्दरनालस नासिका स्त्री सुछ नासाऽस्त्यस्य ठन् । काकनासायाम् । प्रा० । _सुन्दरनासिकायाम् स्त्री० । स नासौ(शी)र पु० रुषु नासी(गो)रः अग्रगसैन्यं यस्य । इन्द्र स नासौ(शी)यं पु• सुना(गी)मीरो देवताऽस्य यत् । यज्ञभेदे। छ । सुनार्म (गो)रीयोऽप्यन ।
[खार्थे कन् तवैव । सुनिषण न० सुष्ठ निधम्म स्वप्नो यस्मात् ५५० । (सुमुनि)शाके । सुनिष्टप्स लि. +निस +तप-क्ल चत्वम् । अत्यन्तोद्दीप्त, सन्तप्ते प सुनौति स्त्री सुष्टु नीतिः यस्याः । ध्रुवमातरि, सन्दरनीतियुक्त लि
| प्रा. । सुन्दरनीनी स्त्री । सुनौल न• प्रा. | मणिभेदे (नीलम) । दाडिमे, सन्दरनीलवर्णे च
पु.। तइति लि । अतस्याम्, अपराजितायाम्, जरतीतृणे च स्त्री।।
For Private And Personal Use Only