________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।१२५८ ]
कन् । जननाशौचे, अशौचमात्त्रे च "सनके मृतके तथेति “मातुर मूवक तत्स्यादिति" च मतिः ।
[जीवकष्टा । सुतजीवक पु • सुत जीवयति धारणात् जीव-णि च एव ल । पुत्रम तनु(नू) पु • स्त्रो• सुष्ठ तनुर्यस्थाः वा अङ् । नार्याम् । “सुतनु !
सत्यमनलङ्करणाय ते" तिमाधः । सुतपस् पु० छु नपति + तप-कसि। सूर्यो । तपोस्थ
सुनौ पु | रुन्दरतपोयुक्त वि• प्रा० | सुन्दरे तपसि न । सुतपादिका सुताः संहताः पादाः मलान्यस्याः कप न पानावः कपि
अत इत्वम् । हंसपदीलतायाम् सुतराम अव्य. स+ अतिशयेऽर्थे ग्राम सरप। अवधारितार्थस्य अ.
तिशयोचितत्वे “धन्वा तदध्यामितकातराळा निरीच्यमाणः सुतरां दयालुरिति” रघुः अत्र कातराच्या धेन्वा दृश्यमानत्वेन दयालु स्वस्थ
अनिश यौचित्यम् सुतर्कारी स्त्री• सुतर्क मच्छति -अण् डीप । देवदाली लतायाम्। सुतल पु० न० सुष्टु नलं यत्र । पातालभेदे अट्टालिकाभेदे पु० । सुतहिवुकयोग पु• सुते हिवुके च योगः पहविशेषस्य । “हि.
सुकविहिलग्नधर्म ध्वमरगुरु दि दानवाचितो वा । यदशुभह
पयाति तच्छ भं स्यात्" इत्यक योगभेदे । मुतित पु० प्रा० । (क्षेतपापड़.) पर्पटे अत्यन्नतिक वि० कोषातक्या - स्त्री. संज्ञायां कन् । पारिभद्रे निम्ब निम्ब' च पु० । सतौहा पु. मा०। शोभाल न ले, श्वेतशोभालने, सुनिभेदे च - सतीक्षामुनिकेतन" मितिभट्टिः । अत्य पनि । सुतुङ्ग पु० प्रा० । नारिकेलच ज्योतिषोतो यहाणाम् उचराशिघु
वंशभेदेषुच विस्तरो वाचस्प ये । अतिशयोचे वि. सुतेजन पु• +तिज-ल्यु । धन्वनि, वृच्चे । सुतेजम् पु. सुष्टु, तेजोऽस्य । आदित्यभक्तायाम् । शोभमतेजोयुक्त वि. सुतैला स्त्रो० सुष्ठ तैलं यस्याम् ७० । मह ज्योतिष्मती सतायाम् सु(मूत्रामन् पु • सुष्ठ वायते स+-निन् पृ• । इन्द्र
For Private And Personal Use Only