SearchBrowseAboutContactDonate
Page Preview
Page 1271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri G Acharya Shri Kailassagarsuri Gyanmandir [ १२५८ ] मुवन् पु० सुनोनिस सु-कनिए । कताभिषेके कतयज्ञार्थनामे कतलो. मनिष्पीड़ने च । भुद शोभायां सौ. प. सक सेट इदित् । सन्दनि असुन्दीत् । अयो पदेगवान पः। मुदग्धिका पु• सुष्टु दग्धमत्त्यस्य ठन् । सदग्धानामहरू । सदण्ड पु० सुष्ठ दगडो यस्मात् ५व० । वेले सुदण्डि का स्त्री॰ सुदण्ड यति रोगान् एल् । गोरल्याम् । (गोरा चाकुले) सुदण्डवत्या स्त्रियाञ्च । मुदत् पु० सुछ, दन्नोऽस्य वयसि दरादेशः । शोभनदन्तयुक्तवयस्के गजादौ युवत्या स्त्रियां डीप । “सदनीजनमज्जनापि तमिति : घधम् । वयो भिन्नत सदन्तइत्येव भटादौ । सुदर्भा स्त्री. सु+भ-घज। इक्षुदर्भाचे। सुष्ठ दर्भो यत्र सन्दर.. ___ कुश युक्रे लि। सुदर्शन पु० सुष्टु, दृश्यते खलर्थे युच। विष्णु चक्रे (पद्मगुलुच्च) खना. भेदे, इन्द्रपुरे च अमरावत्या स्त्री. डीम् । सुदल पु० सुछ दलान्यय । शीरमोरटाटचे । शालपर्णयां स्त्री सुदामन् प • सुष्ठ ददाति दा-मनिन् । मेघे, पर्वतभेदे (इरावत् प. वत ) गोपभेदे, समुद्र, ऐरावते गजे, पुराणप्रसिधे श्रीकृष्ण मिले विप्रभेदे च शोभनदातरि वि.। नदीभेदे स्त्री० तत्र वा डीप । सुदानी। सुदाय पु० तुष्टु दीयते स+दा-धज । यौतुकासादादिना देये धने । मुष्ठ दायो यस्य । पिप्रभतौ ज्ञातौ। सुदि अव्यः सुष्ठ दीव्यति सु+दिव-डि । शुकपचे ।। सुदिन न• प्रादि । प्रशस्त दिवसे । प्रशस्त लि। सदिनाह न• सुदिनं प्रशस्तमहः टच समा० । प्रशस्त दिवसे । सुदौर्घधर्मा स्त्री० सुदीर्घः अतिविस्तीर्णो धम्मो गुणविशेषो यस्याः के बलत्वाभावावानिच् डाप । असन पर्याम् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy