SearchBrowseAboutContactDonate
Page Preview
Page 1269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२५७ ] लिफलभस्थस्थरः साडण्येन च । जाती फले, पूगफो, खबर कलिक फले च । सुगन्धिमूल न० मन्धि मलमस्य । उशीरे (वेना) सुगृहीत नामन् पु० सुग्टहीत प्रातःकाले मरणोयं नाम यस्य । ___प्रातःस्मरणीये पुगटाकी. जने । सु ग्रन्थि पु . सृटु पन्धिर्यस्य । चोरको । सुन्दरन्धिमनि नि । सुग्रीव प• सुष्ट ग्रीवाऽस्य । श्रीकृष्णस्थाश्वे, सूर्य पुत्चे दानरेश्वरे च । सुन्दरग्रीवाति लि। सुचक्षुस पु • कुछ चक्षुरिव फल्लमख्य । उहुन्बरे, शोभनलोचनयुक्त त्रि० । प्रा० । शोभने नेले न । सुचञ्च का स्त्रो० कुछ चञ्चुरिव शिखा यस्याः कप । महाचञ्च शके। मु चरित्रा स्त्री सुधु परिवं यस्याः । पतिव्रतायां स्त्रियाम् । सञ्चरि त्रवति त्रि० । प्रा० । सञ्चरित्र न० । सूचम्मन् पु. छु चमे व यल कन्नमस्य । भूहले सुन्दर चर्म वति लि. | प्रा० । सुन्दरे चर्मणि न । सुचित्रवीजा स्त्री सचित्र विचित्र वीज यस्याः । बिडङ्गामाम् । सुचित्रा स्त्री० प्रा० ॥ चिर्भटायाम् । यिचित्रे त्रि० | सुचिर प्रा । अत्यन्नचिरकाले, बद्धकाले च । बहुकालभ वे नि । मुचिरायुस प. रूचिर बढ़कालिकमायुर्यस्य । देवे । बहुकालजीविनि त्रि। [लि. | सुचेलक प० प्रा० । सूक्ष्म वस्त्र । रुष्ट लोऽस्य कप । सूक्ष्मवस्त्रधरे सुजल न. शोभन जलं यस्मात् ५५० | कमले । प्रा० । सुन्दरे जले न. सुजाता स्त्री० +जन-क्क । त्वाम् । मनोज लि। सुजीवन्ती स्त्री• प्रा० | स्वर्ण जीवन्तरम् । त्वाम्न पः । सह अनादरे सु. २. सक• मेट । सट्टयक्ति ते असुट्टत् त अमोपदेशसुत प, स्त्री० स-क | पुचे तनयायां । स्वो० मा च दुरालभा- याच्च । उत्पन्ने, सम्बद्ध, निष्पीड़ते च वि० । म (स )तक न. । तु-(स)-गवे क्त (स)त अनन' तस्मादः मतम् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy