________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२० ।
अलिन् पु० अस्तं वृश्चिक पुच्छ स्थकण्टकं विद्यतेऽस्य वा खल+इनि ।
वृश्चिके, भमरे च । अलिन्द पु० अल्यते भूष्य ते अल-कर्मणि किन्दच । हारप्रकोषा
हहिरवा चत्वरे, हारहिर्भागे च । अलिपत्रिका स्त्री० अलिईश्चिक इव पलमयाः वा कपि अतश्त्वम् ।
श्चिकपत्राखालतायाम् (विछाति) | अलिपर्य यत्र । अलिप्रिय न० अलीनां प्रियमधिकमादकत्वात् । रक्लोत्पले पाट__ लाचे स्त्री०। अलिवल्लभाम्यत्र ।
[गणिकारी क्ष। अलिम दा स्त्री० अलीन् मोदयति मुद+णिच-अन् । (गणियारी', अलोक न. अल-ईकन् । अप्रिये, ललाटे, खग च । अलति गच्छ
त्यधोऽनेन । असत्य । मिथ्थाकथने हि नरकपात: । अलौकिक लि. लोके विदितः ठक् म० त० । लौकिकरायचागभ्ये, ___ लोकातीते, चमत्कारिणि च । श्रय त्रि अल-प । क्षुद्र रेषदर्थ, सूक्ष्म, मरणाहें च । खार्थे के।
अल्पकमप्यत्र । यवासे पु० । अल्पगन्ध न० अल्यो गन्धोऽस्य । रक्तकरवे । स्वल्पगन्धयुक्त वि. । अल्पतनु नि. अल्पा चद्रपरिमाणा तनुः शरीरं यस्य । खर्वे, दुर्बले,
खल्लास्थियुको च। अल्पप्रमाणक पु० अल्प प्रमाणमस्य वा कम् । (तरमज (स्वर मुज) वा इति खवाते रक्ष' । अल्पप्रमाणयुक्न त्रि.
. अल्पमारिष पु० अत्यः मारिष: शाक: कर्म । (नटिया) रति खवाते शाके ।
प्रमागा सरमि । अल्पसरस पु. अल्पं सरः कर्म । (कोवा ) इति ख्याते अल्पअल्पायुस पु. अल्पमायुः जीवनकालो यस्य । छ.गे पशुष तसेवा___ •ल्पायुष्कत्वात्तथात्वम् । अल्पायुष्कमात्र लि। अल्पिका स्त्री० अल्पव स्वार्थ के अत इत्यम् । मुगपणीम् । अलि छ त्रि. अतिशयेनाल्पः व्यल्प+दछ । शु दूतरे । अल्पीयस् लि. पाल्प+ ईयसन । अत्यन्ताल्पे | सियां डीम् ।
For Private And Personal Use Only