SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२५४ } सुकणिका वी• मुठ-कर्माविव पां न्यस्थाः कप प्यत इत्वम् । मूपिकपणाम् । [(राखालथगा)। सुकर्णी स्त्री सुषु कर्णाविव पचागटस्थाः डीप । इन्द्रयारुगटाम् भुकम्मन् पु० सुष्ठ कर्म यखात् ५व । विष्कम्भादिष मध्ये सप्तमे योगे । शोभन क यति लि• । प्रादि । शोभने कन्ये न | सुकल पु० सुष्ठ कल्यते ख्यायतेऽसौ रु+कल+घञ्। दाट त्वभो कृ त्या दिना विख्याते जने सुन्दरमधर व्यहाशब्द च । सुकाण्ड पु० सुछ कागडोऽस्य । कार वेल्ल , सुन्दरकागड युके वृक्ष च काण्डीरलतायां स्वी• खार्थे कन् अतत्त्वम् । सवव । सुकामा स्त्री सुष्टु काम्यतेऽसौ सु + कम-घज । बायमा या लता____ याम् । शोभन कामवति वि.। सुकाष्ठ न० सुष्टु का प्रा. । देवदारुकाष्ठ, पोभनका च | सुष्ठ काठा स्त्री सुष्टु काठ यस्याम् । काछ कदल्याम्, करक्याञ्च सुकुन्दक पु० सु + कुदि-एव ल । पलाडौ । सुकुन्दन न० सु+कुदि-ल्यु- | दवरे सुकुमारा स्वी० छु + कुमार-कच् घञ वा । जातीने, नयमालि कायाम, कदल्या, एलायां, मालत्याञ्च । अतिकोमले लि• | प्रा. । सुन्दरामारावस्थान्विते लि० स्तियां डीम् सुकत् वि.स+क-किप । पुण्यकारके, धार्मि के जने ।. सुक्कत न सु+--क्त । पुण्ये , वो . शुभे च । कर्मगि नः । सुक्कति स्त्री सु+क-लिन् । पुण्य , मङ्गले, सत्करण च । सुवातिन् लि. सुकतमनेन पूनि । पारशी, शुभयुक्त, सत्कर्माये च । सुके सर पु• सुठ केसरो यस्य । वीजपरे । सुकोली स्त्री० प्रा० । चोरकाकोल्याम् । सुकोषक पु० सुत्र कोशोऽस्य काम् । कोषाने । सुख सुखसम्पादने अद० ० उभ० सक० सेट । सुखयनि ते असुसु __ खत्त । अघोपदेश त्वान्न पत्यम् । मुख न० सुख-बञ् । पुग्गजन्धे गुणभेदे श्रागन्दे अनुकू उवेदनीये For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy