________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२५५
यदनुभवाय चित्तमनकूलं भवति तस्मिन् अर्थे । सच ब्रामधर्म इति नैयायिकादयः। चित्तधर्म इति सामधादयः । सुस्मयतीति
काच, सुख मस्यास्ति च वा । सुखकारके, सखिनि च वि.।' सुखकरो सी० सुखकरोति क-खच् सम् च डीप । जीवनी वृक्ष
सुखकारके लि। सुखजात त्रि० जातं सुखमय परनिपातः । जातानन्द “सुखजात:
सुरापोत" इति भट्टिः ।। सुखदोह्या स्त्री. सुखेन दोह्या दुह-यत् । केशं बिना दोहनीयायां
गवि-सुखसंदोहाप्यत्र । सुखभाज त्रि सुखं भजते भज-रिख । सुखयुक्त । सुबमोदा स्त्री सुखः सुखकरोमोदी वयाः । मल्ल की रक्षे । सुखदात्रि दली. उखा सुखकरी रात्रिय खाम् । आश्विनामावास्यायाम
दीपावितानावास्यायाम् । सखरालिका स्त्री सुखा बर्यस्याः ५ च० कप । दीपा न्वितामाया. स्थायां-पूजायां लत वाम् दीपान्वितार पक्राम्य “पूजनीया तदा ल
दी व जेया सुखरात्रिोति” ज्य निर्वचनम् । कवभावे सुखरात्रिरयता “अायाता तजे देवि ! कुखरात्रि ! नमोऽस्तु ते' इति
दीपान्वितामायसायां लक्ष्मीपजनमन्त्रः । मखवर्चक पृ० सुखं वयति उद्दीपयति वर्च रिणर. एव ल । कजि काम
क्षारे साजिमा ट। सुखवचेश पु० सुख सुखकर ब! यस्य । सर्जिकाचारे (साजिमाटि)। सुखवाम पु० सुखः सुखकर वालो गयो यस्य । (तर सुज) फल वने ।। सबजासन प• मुखं सुख कर वासनं मन्यो यख । सुखवास नगन् द्रव्ये सुखाधार प• सुखानामाचारः । खर्गे । कर्म । सुख करायासे । सुखायत प.. सुखेनायम्यते या+यस क्त । विनीता। सखायन प.. शुखापोन अथ-ल्पट । मुविनीताश्च । सुखावह नि सुखमावहति जनयति प्रा बह-अच । सुखजनके । सुखाय • सुखा सुखारी आशा यस्य । वरुणे । सुखेतायते अश
For Private And Personal Use Only