________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२५३ )
सीमन्तक न० सीमन्ने कायति के-क | सिन्दूरे । नरकावासे पु. समन्तिनी स्त्री• सीमन्त+अत्यर्थे इनि । योषिति नार्याम् । सीमन्तोन्नयन न० सीमन्तस्य नदाख्य गर्भसंस्कारस्य उन्नयनसद्भावन
मन । म त्यु के गर्भसंस्कारककर्म भेदे । सोमन् स्त्री० सि-मनि पृ० न गुणादि। मादायाम, अवधौ,
स्थितौ क्षेत्र, अण्डकोघे 'सोम्नि पुष्यलकोहतः” इति सिद्धान्तको मुदी । वेलायाञ्च ।
[ब्दार्थे च । सीमा स्त्री॰ सीमन् +ढाप । मादायां, ग्रामादेरनभागे, सीमन्शसोमाविवाद पु० सीमायां विवादः । अष्टादशस विवादेषु मध्ये खना__मख्याते विवादभेदे । सौर पु० सि-रक पृ० । सूर्ये, अशे, हले च ।। सीरध्वज पु० सीरो हलः तञ्चिङ्गितो ध्वजोयस्य । चन्द्रवंशपे जनकप सौरपाणि पु० मीर: हलः पाणौ यस्य । बलदेवे । सीरिन् पु० सीरोहलोऽस्त्यस्यायुधत्वेन इनि | बलरामे । सो सेवन न० सिय-ल्युट नि० वा दीर्घः । सेवने तन्तुसन्ताने (सत्रो__ यान)
__ [कन् । तत्रार्थे । सीस न० सि-किप पृ. सो-क कर्मः । (सीसे) धातुभेदे खार्थे सीहुण्ड पु० सिद्धण्ड+४० दीर्व: । न हीजे, [अनायासे च । सु अव्यस.डु। पूजायाम्, अतिशये, कच्छ्रे, अनुमती, सम्झौ , सुकण्टका स्त्री सुष्ठ कण्टकोऽरयाः । घतकुमार्याम् । सुकण्ड स्ही० सु+कण्डयक डु । कण्डु रोगे (चुलकोना) सुकन्द पु० शोभन : कन्दोऽस्य । काशेरौ, शोभनकन्द युको वि० संज्ञायां
कन् ! पलाण्डौ ! धरणीकन्द, पूरणे, च । (ोल) सुकन्दिन् पु० शोभन: हितकारः कन्दोऽस्यस्य इनि । वाराहीक न्दे, सुकरा स्त्री. सुखेन क्रियते दुयते वा सुक-खल । सुशीलायां गयि । - रुखसाध्ये वि० । ।
[युक्त वि०। सकर्षक पु० शुधु, कर्ण इव कन्दोऽस कप । हस्तिकन्दे । शोभनकर्ष
For Private And Personal Use Only