SearchBrowseAboutContactDonate
Page Preview
Page 1264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२१२ ] सिहुण्ड पु. सो-वि सिः छ दस्त इण्डते कण्टकावृतत्वात् इडि-अण] स्नु हीहो। लिय। सिव पु. नित-लक ट• । कपाख्य गन्धद्रव्धे । स्वार्थे कन् । त. सितको स्वी• निह-लका पृ० गौ• डनेत्र । मल्लकीच्छ । सिङ्गभूमि स्त्री० सितस्य गन्धद्रव्यस्य भूमिः । सन्म कीटक्षे । सोक सेचने भ्वा० प्रा० सक. सेट । सो कते असेकिष्ट । चडि न हखः । अघोपदेश स्वान त्वम् । सीक स्पर्श वा चुः उभ० पक्षे वा. प. सक० सेट । मोकयति ने सी. कति इसीसिकत् त कसीकीत् । न त्वम् । सोकर पु० सीक्यते सिच्यतेऽनेन मीक-अरण । जलकणे । सौता स्त्री० सि त पृ. दीर्घः । लाङ्गल पजतौ, जनकराज हितरि, भद्राश्ववर्षस्थितगङ्गायाञ्च । सोलापति पु० त० । श्रीरासे । सौताया:पति पु० तः अलमासमा । श्रीरामे “सीतायाः पतये नमः दूति पुराणम् असमस्तत्व पत्य इति हात् । सतकार. सीदिल व्यह स्य कारः सीत्न क-अ । अर,रागजे शब्दे । सीत्कृत न० सीत्-क भावे क । सीत्कारे, अनुरागजशब्द । सोल्य न. सीतया लागल पद्धत्या नित्त यत् । धान्य । सीतामहनि ___ यत् । हलकर्ष गयोग्य क्षेत्रादौ लि. । सौधु पु० सिध-उ ४० ! मधे “दूक्ष.: पकर सेः सिद्धः सीधरिटधी . यते” इत्य को मद्यभेदे च । सोधुगन्ध प० सीधोरिव गन्धोऽस्य न इत् अनित्य स्वात् । बकुसे । सोधुपुष्य पु• सो गन्ध युक्त पुष्यमस्य | कदम्वे, बकुले च । तयां स्त्री. डीप । सीधुरस प • सीधोरिव रस आस्वादोऽस्य 1 आम्चो । सीमन्त प. सौम्नोऽन्तः शक । (सिंति) केशान्तर्गतयो कारे पदार्थ "घठेऽष्टमे वा सीमन्त” इत्य के गायिधिक षष्ठे अष्टमे या से कर्तव्ये संस्कारभेदे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy