SearchBrowseAboutContactDonate
Page Preview
Page 1263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १९५१ सिन्ध कफ पु० सिन्धोः कफदव । समुद्रफेने । [रणे। सिन्ध कर न सिन्धु देशे कीर्य ते क्रियते वा क-क-वा छप । तटसिन्ध खेल पु० सिन्धु सभी खेलति खेल-अञ्च । सिन्धु देशे। . सिन्ध ज न• सिन्ध देश समुदे का आयते अन-। सवषलवणे । चन्द्र, कर्पूरे च पु० | सच्मा स्वी० । सिन्धनातादयोऽप्यन । सिन्ध नन्दन पु० ६त । चन्द्रे, सिन्धु सतादयोऽप्यन लच्या स्त्री । सिन्ध पुष्प पु० सिन्धौ पुष्पपति विकाशते पुष्प अञ्च । राई । सिन्ध मन्यज न० सिन्ध मन्बात् जायते जन-ड। सैन्धवरावणे, अमृते च । [ति गङ्गास्तवः । सिन्धु र पु० सिन्धु मंदजलमस्यास्ति र । हस्तिनि “मदान्धसिन्धु रघटे - सिन्धु लवण न० सिन्धु देशजात लवणम् । सैन्धवखवणे । सिन्ध वरित पु.सिन्धु : मदजलं वारिततिरस्कृतो येन अनितिमत्वात् । ___ सिन्ध वारदच्छे । (निसिन्दा) सिन्ध वेषण पु. विष- ल्यु ६त० | गाम्भारीपक्ष । सिन्ध सङ्गम पु • सिन्धोः नद्योः नदीसमुद्रयोर्वा सङ्गमः । मद्योः नदी: समुद्रयोर्वा, मेलने । स यन्त्र । तदाधारदेशे लि। सिन्ध व न० सिन्धोः रगयति उद्+भू-अच । सन्धबलवणे सिन्ध पल पु. सिन्धोरुपलव । मन्ववलवणे | कीवमित्यन्ये । सिप्र पु • सप-रक ए. | सरावरभे दे, चन्द्रे, निदाघजले, धम्मच .. उन्नयिनीसमीपस्थनदीभेदे स्त्री. "सिप्रातरङ्गानिलकम्मिता स्वि ति" रधुः । सिम पु० सि-मन् किच्च । सर्वस्मिन् इत्यर्थे, तदर्थे ऽस्य सर्वनामताः । सिम्बा(म्बि) नी• शाम्यति वृद्धिरनया शम-अच् इन् वा ए० (छटि) थिम्बायाम् इनन्तः । नखीनामगन्धद्रव्ये या डीप् । जीवन्तः । निष्याव्याञ्च । सिम्बिजा स्त्री० सिम्बेजोयते जन-ड । शमीधान्ये कसायादौ । सिर हि-रक् । पिप्पलीमले | नाद्याम् अम्बु वाहिन्याञ्च खी। हो। सिलकी स्त्री० सि-किप तक अच् गौरा० डीष कर्म । सलको For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy