SearchBrowseAboutContactDonate
Page Preview
Page 1262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२५० ] सिद्धियोग पु. सिबिहेबयोगः । “शुक्र भन्दा बुधे भद्रा जनौ रिका कुजे जया । गुरौ पूर्णा च संयुक्ता सिनियोगः प्रकीर्तितः" रति ज्योतिषोत एकादिवारयुक्तनन्दादौ । मिध्य न सिध-मन किञ्च । किलासरोगे । सिधन् न० सिध-मनिन् किञ्च । किलासरोगे नहेगवति वि.। सिभल बि सिनन्+अत्यर्थे लच् । किलासरोगवति । विकारे स्त्री । सिध्य पु० कार्थे साधयति सिध-णिच-कर्तरि यत् निः । पुष्यनक्षत्रे सिधक पु० मेधति रोगान् सिध-रक् स्वार्थे कन् । (सुध) पृक्षभेदे "वनगिर्यो"रित्यादिसूलेण सिध्रकशब्दस्य पाणिनिना दीर्घविधा नात् पुस्वमेवारसा, अमरोक स्त्रीत्वन्यपाणिनीयम् । सिनकावण न० सिधकप्रधान वन गत्वम् दीर्षश्च । देवोद्याने । सिन पु० सीयते बध्यते न सि-पासे तस्य न: । यामे, काणे च । सिनो स्त्री० सि-क तस्य नश्च स्त्रियां डीप । शलपण स्त्रियाम् । सिनीवाली स्त्री सिनी श्वेता चन्द्रकला वलति धारयति अण डीप । चतुह पीयुक्तायाममावास्थायाम् । सिन्दु(न्धु)क पु• स्यन्दते स्यन्द-उ सप्रसारणञ्च ४० दस्य वा घः खार्थे वा कन् । सिन्दुवार । सिन्दु(न्ध वार पु• सिन्धु गजमदं वारयति मिकत्वात् वृ-अग्ण । (निसिन्दा) वृक्ष । “सुनाकलापीकृत सिन्दुवारमिति” कुमारः तम्य च श्वेतपुष्प त्वात् मुक्ताब न्य त्वम् । [भेदे, वृक्षों दे पु० । सिन्द र न० स्यन्द-ऊरन् संप्रशारणम् । खनामख्याते रतपणे चूामिन्दरकार न० ६ न. | मीसके । [चायाम् स्त्री० । सिन्दूरतिलक पु० सिन्दूरवर्णस्तिलकचिङ्गभेदो यस्य । हस्तिनि सधसिन्दूरी स्टी० सिन्द रवर्णानि पुष्पाणि सन्त्यस्याः अच गौ• डीष । 'मिन्द ररोचन्या, धातक्याञ्च । सिन्ध पु० स्यन्द-उ प्रसारणं । दस्य धच । समुद्र, नदभेदे, ले, वेतटङ्कणे, रागभेदे, गजमदे, देशभेदे च । नद्देशवासिनि पुश्व । नदीमे दे दी। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy