SearchBrowseAboutContactDonate
Page Preview
Page 1261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२४८ ] सिइविद्या स्त्री० सिहा विद्या मन्त्रोयसाः। “काली नारा महाधि द्या घोड़शी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या भूमावती तथा । बगसा सिद्ध विद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिविद्याः प्रकीर्तिताः” इति तन्त्रोकास दशम काल्यादिषु । सिइसाधन न० सिङ्गस्य निश्चिनस्य साधन मनुमानम् । न्य.योलो सिप्राधयिषायिर हकाले साध्यबत्त्वेन मिचित्तस्य पुनरनुमानरूले दोघे । सिद्ध साधयति ल्य । श्वे तसर्प पे पु० । सिद्ध साध्य पु० सिङ्गादिच क्रस्थ साधनामाद्यानरयुक्तकोष्ठावधिहिती. यको स्वाद्याक्षरयुक्त तन्त्रोक्त मन्त्रभेदे । मिसिद्ध पु० तन्त्रोक शिवादिचक्रस्थे साधकनामाद्यचरयुक्तकोष्ठस्थि. साद्याक्षरयुक्त मन्त्र भेदे । सि इसिन्धु रती० ६त० । गङ्गायाम् सिद्धनद्यादयोऽप्यत्र । सिद्ध सुसिद्ध पु० तन्त्रोक सिङ्गादिचक्रस्थे साधकनाम द्याचरयुक्त कोठा वधिरतीयकोछस्थिताद्याक्षरयुक्त मन्त्रभेदे । सिद्धान्त पु० सिवः निश्शिनोऽलोयस्मात् । प्रमाणादापन्यासेम पूर्वपच्च मिराम के सिवपक्षश्य स्थापनरूप वाक्यस्तोमे, ज्योति शास्त्रभेदे च स च सूर्य सिद्धान्तः सोमसिद्धान्तादिः । सिद्धारि पु० तन्त्रो के सिद्धादि चक्रस्थ साधकनामाद्याक्षरयुक्तकोछाव धिचतुर्थ कोठस्याद्याक्षरयुक्त मन्त्र भेदे । सिद्धार्थ (क) पु० सिद्धः अर्थो यस्मात् ५५० वा कप । श्वेतसर्षपे क्टी पृच्छ च । ६१० | प्रसिद्धार्ने लि। "सिवाय सिकसम्बन्धमिनि" प्राञ्चः। सिद्धि स्त्री० सिद-निन् । विनामौषधे, योगभेदे, यन्तर्धाने, निष्पत्ती, पाके, पादुकायाम्, मोक्ष, सम्पत्ती, अणिमाद्यष्टविधेश्वर्यो, बुडौ, साध्यक्त्तया निश्चये छ। सिहिद पु• सिद्धिं ददाति दा-क । बटुकभैरवे । सिद्धिदातरि वि.।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy