SearchBrowseAboutContactDonate
Page Preview
Page 1260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२४८ ] [शार्क । सिति पु० मोति । शुक्रार्गो, कृष्ण च । तद्दति वि० । सितिमन् पु० सितस्य भावः इमनिच् । शुभ्वतायाम् । सितिवार पु० सिति श्वतां वृणोति यण् । उनिषण े (सुचुनि) सितिवासस पु० सिति कृष्ण' वासोऽस्य । बलदेव । सितेतर पुसितादितरः । थामशालौ कुलत्थे पु तद्दति लि० । च वामेतरवर्षे . सितोपल पु· कम | स्फटिक | दिन्यां न० । शर्करायां ली. सिद्धन सिय-ता । मैन्दवलवणं अत्रमत्वाच्थात्वम् निष्यते, पक्के, नित्ये च । सिद्विरस्यस्य अच् । व्यास दो देवयोनिभेदे • Acharya Shri Kailassagarsuri Gyanmandir ७ चप | निचिविभा दषु मध्ये द्वाविंश्योगे, गुड़ कष्णुत्रुस्तूरे व पु० | ज्योतियोक्त योगिनोदशामध्ये सप्तम्यां दशायां स्त्री० । तन्त्रोक्त सिवादिचक स्थे सावकनामादद्याच्चरक्ता द्याक्षरयुक्त मन्त्रभेदे पु० । 4 सिडक पु० सि द्रव थे कन् । सिन्धुवारे, शालउने च । सिद्धजल न० सिद्धं प ं जलम् । काञ्जि | सिद्धतोयादयोऽप्यत्र । सिहदेव पु० सिद्धानां देवः । महादेव । सिधातु प· सिद्धः प्रसिद्बोधातुः । पारदे | • सिद्धपीठ प न० कर्म •| जातोलच्चवलिर्यत्र होमोवा को टिक महाविद्याजपाः कोटयः सिद्धपीठः प्रकीर्तित, इति तन्त्रोक्त स्थानभेदे | सिद्धपुर न‍ कर्म• । “लङ्कामध्ये यमकोटिरभ्यः प्राक् पश्चिने रोमकपत्तनञ्च । अधोगत ं सिद्धपुर वेत्य" भूगोलस्ये पु पु भूवृत्तपादान्तरितदेशस्यषु चतुर्षु देवनिर्मितेषु पुरेषु मध्ये नाधोभागस्ये पुरभेदे | सिद्धे दुष्प पु सिद्धं नित्यं पुष्पं यस्य करवीररते | . सिद्धप्रयोजन पु" सिद्धं प्रयोजन' यस्मात् ५० | गौर वर्ष मे सिद्धरस पुचिः मसिरसः । पारदे सिद्धरसोऽव घातुमाले वि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy