SearchBrowseAboutContactDonate
Page Preview
Page 1259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२४७ ] सितपर्णी स्त्री मितानि पर्णान्य न्याः डीप । अर्क पुष्मिका दृच्छे । सितपाटलिका स्त्री कम । (श्वेनगारु ) वृधे । सितपुडा स्ती• सितः पल्लो ऽस्या: । श्वतशरपसाच । सितपुष्य न सतानि प ध्यागय न | कैच ती उस्त के । तगरच्छ, काशे श्वेतरोहितकडच्चे च पु० । श्वेतापराजितायां सीडीप । मजि कायां तो टाप । कर्मा । श्वेतपुध्मे न । सितमरिच न० कर्म | शुभमनारचे । सितमाष प ० कर्म । राजमाघे (यर वटी) सितवर्षाभू ती वस्तु भवति भू-किप् कर्म । श्वेतप नणवायाम् । सित सायका ती मितः माययो यस्याः ५ ब० । शुभ्वर पुजारने । चितमिम्बिक पु० मिना शिम्बिर्यस्य कप् । गोधने, सितशूक पु. मितः रामः पूको यस्य । यवे । सितागा पु. कर्म । वन भूरणे (वनोल)। सितसर्षेप प• कम । गौरसर्च पे । मितसार(क) पु• सितः सारोनिर्यासो यस्य या कप । शालिगाके । सिता स्ती० सो त । शक रायाम् । मित खगड़ ५० सितायाः खराड इव । मधुजातशर्करायाम् । मितान प० सितमय यस्य । कण्ट के सितादि पु० सिताया आदिः कारणम् । गुड़े । सितापान प० सितम पाङ्ग यत्य | मयूरे सिताज न० का । श्वेतकमले । सिताम्भोजादयोऽयत्न । सिताभ प • मिता आभा यस्य । फर्पूरे, चन्द्र 'च! तक तीः । सिताख प ० अधइव सितः शुभः राज. । कपरे । पितानक न. अभ्भकमिव सितम राज । करे । सितार्ज क प • कर्म । श्वेततुलसमाम् । मिताल क पाल यति भूषयति अत्त-च-एव क्षा कर्म । श्वेतमन्दारे । सितालता स्त्री० मिता सती पालतते त्रा- लत-अच्च । श्वेमदूर्वायाम् । सितावर पु० गित श्वेतता मारणोति श्रा+अच (रूसनि) शाकभेदे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy