SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८ अलङ्गीण त्रि. अलं समर्थः कर्मणे ख | कर्मचमे । अलङ्कार पु. कालम+क+घञ । भूषायाम् । करणे धनि । हारादौ भूषणे, साहित्यविषयदोषगुणप्रतिपादके ग्रन्थे, शब्दभूषणे- अनुप्रा. सादौ, शब्दार्थभूषणे-उपमादौ च । वाचस्पत्य विवृतिः । अलक्रिया स्त्री अलम्+-भावे श | भूषायाम् । अनम् अय० अल+अमु | भूषणे, सामर्थन पर्याप्ती, निवारणे, निषेधे, निरर्थकत्व', अस्त्यः, छात्यर्थे अक्क्षारण च । अलम्पुरुषोण त्रि.अलं समर्थ : प्रति पुरुषाय । प्रतिमल्लादियोधनसमर्थ अलम्वुष पु० अलं पुष्णाति पुष-क एप्रो० पस्य बत्वम् । प्रहस्त , वमने, राक्षसभेदे च | लज्जालु वा स्वर्गवेश्यायाञ्च स्त्री० ।। अजवाल न० लबमालाति ला-क न००। वृक्षसे कार्थ वृक्षमले मृदा दिकते जलाधारे वेष्टने स्वार्थे ऽण । श्रालवालमप्यत्र । अनस त्रि० न लसति व्याप्रियते लस-अच । अवश्य कर्तव्येषु शरीरा पाटवभिनीय कृतप्रयासे, क्रियामन्दे च । पादरोगभेदे, वृक्षभदे च गु०। हंसपदीलतायां स्त्री० । अलसक पु. न लस्यति अनेन लस करणे बा० वुन । उदरामयरोग भेदे । स्वार्थ क । तत्रार्थे । अलात पु० न० । ला-क्त न० त० । (कयाला) इति ख्याते (आङ्गार) इति ख्याते च अईदग्धकाठे । अलाबु स्त्री० न लम्बते म+लवि-उ णित् नलोपश्च वृद्धिः । (लाउ), तुम्बग्राम् । वा अङि | अखाबूशाल । अलि पु० अलति दंशे, कूजिते, शब्दिते, या समर्थो भवति अल-इन् । ममरे, वृश्चिके, काके, कोकिले, वृश्चिकराशौ सुरायाञ्च ।। अलिक न० अल्यते भष्यते अल-कर्म णि दूकन् । ललाटे । अलिङ्ग त्रि० नास्ति लिङ्गम नुमापकचिङ्गादि यस्य । कार्यादिरूप लिङ्गरहिते अननुमेये । अलिञ्जर पु अलनमलि अल-इन् तं जरयति जु-अच् टषो मुम् । ( जाला ) इति ख्याते मण्मये नलाधारे पात्रमेदे मणिके । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy