SearchBrowseAboutContactDonate
Page Preview
Page 1258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२४६ ] सिकतामय वि• सिकता+मयट । वालुकामये तटादौ सिकतावत् वि. मिकताः सन्त्यत्न मतप मस्य वः । वालुकायुकदेश । सिकतिल त्रि• सिकताः सत्यल इलचे । वालुकायुक्तदेशे सिक ध न• सिच-थक् । मच्छिष्टे, (मोम) नील्याश्च । खार्थे कन् । तब, भक्तप लाक, यासे च पु. । सिक्य न० सिक यत् । (सिक) रख्न निर्मिते पद थे सिद्धा(धा)न न० शिव-यानच ए० । नासिकामले । (सिकनी)। सिच त्रि• सिच-किप । सेवनकर्तरि, कर्मणि किम । वस्ने । सिंचय पु• सिच-अयच किच्छ । वस्त्र । सिञ्चिता स्त्रीः सिघ एतच ट। पिमल्याम् सित न• मोक्ता । रौप्ये , मलके, चन्दने च । शरे, शुक्र पहे, शुक वर्णे च पु. । तति, समाप्त, बद्धे, जाते च त्रि। सितकण्ठ पु. सितः कण्ठोऽस्य दात्य हे, प.क्षणि। सितकर पु० सितः करः किरणो यस्य । चन्द्र, कपरे च सितमयूखा- दयोऽध्या। सितकर्णी स्त्री० सितः कर्ण इव प ष्पमस्याः डीप । वास के सितकुञ्जर प• सितः कुअरोऽग्य । इन्द्र । कम | ऐरावतगजे सितगुञ्जा स्वी• कर्म | श्वेतगुमायाम् । सितच्छला स्ती• सित छतमिव पुष्पमस्याः । श्वेत पुष्पायाम् । सितच्छद प • सितम्छदः पच्चोयस्य । हंसे । श्वेसर्वायां, स्ती। सितदर्भ प • कम वेसकुशे । सितदीप्य पु • दीपय यग्निम् दीप-णि च यत् कर्म | श्वेतजीरके । सितदूर्वा स्ती• कर्म • | श्वेन वाम् ।। सितगु पु • कर्म • । मोरटभेदे, शुक्लावाटचे च । सितधातु पु. कर्म | कठिन्याम् । सितपक्ष पु • सितः पक्षोऽस्य । हंसे । कर्म । चन्द्रस्य सङ्गिकारक पञ्चदशतिथ्यात्मके शुक्ल पक्षे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy