________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२४५ ।
सिह पुच्छिका सी. सिंहस्य पुच्छरब पचागयस्या:-कप , अस इत्वम् ।
(च द्रचाकुले) वचो । सिहपुच्छो स्त्री सिंहस्य पुच्छ्व पुष्पाणि पणानि यास्याः डीप ।
चिलपी, पिपराम, म घोच्च । सिंह पुष्पा स्त्री० सिंहस्थ पुच्छदय पुष्प रायस्याः । एनिपगम् सिहं मुखा स्त्री सिंहस मुखनिव रुक्षस्थदन्न य गुप्ममरमाः डीम् । . वासके ।
(दयोऽप्यन । सिहयाना मुबी सिंहोयान वाहन यहा: दुर्गायाम् सिहबाहनासिहल पु० सिंहोऽव ल च । देशभेदे । तशाभव त्वात् रङ्ग,
रीती त्वचे च न । सिहला रयान पु सिंह त अास्थानौं यस्य । नालासरशे वृक्षभेदे । सिहवाहिनी रखी. सिंहस्पो याहो विद्यतेऽस्या इनि । दुर्गा माम् । सिहविकान्त पुल सिंह व विक्रानः । श्वे । सिंहतुल्य विक्रमे वि. सिहविना स्त्री सदय विदा यिद ता । माष पराम् । सिंहसहन न त्रि. सिंहस्य व सहगनमङ्गमस्य । वराङ्गयुक्त सिंह
तुल्य दृढ़ा, च । 'सिंहसहननो युति" रघः । सिहा(पान न. शिघ-यानच् प० । लौसले । सिंहासन न० सिंहचिङ्गितमा सनम् । राजाम ने चराजी क्रीड़ाया
___ जयदे, योगासन भेदे च लचर या वस्याये । । सिहास्य ए० सिंह यादव मिवार स्यदन्न व पुष्प यश्य । वासके । मिहिका स्त्री० । कात्रप पत्न्यां राहुमातरि । सिंहिकासुत पु. ६० | राहौ सिंह का पत्रादयोऽप्यन । सिही स्त्री हिनस्त रोगान् हिन्स अच पृ० । वार्ताक्यां, कण्टका__-रिकायाम्, वासके, हत्या, मुगपगम्, राइमातरि, च ।
सिंह+जानो डीप । सिहयोगिति । सिक से चने सौत्र० पर० सक. सेट से या त अमेकीत् । सिकता स्त्री० ब० व• । सिक-अतच विच्च । वालकायाम् । सिकता:
सन्त्यत्र श्रण तस्य लुप । सिकता युक्त देशे स्त्री० ।
For Private And Personal Use Only