SearchBrowseAboutContactDonate
Page Preview
Page 1256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२४४ ] पणसाहस्रो दण्ड उत्तमसाहसः । तदई मध्यमः मोक्तस्तदई मधमः ऋत" इति मतिः । " पाकयज्ञे तु साहस" इत्युक्तो अग्निभेदे Acharya Shri Kailassagarsuri Gyanmandir च पु० । साहसिक लि. साहसे प्रसृतः ठन् । मनुष्यमारणाद्यभिरते चोरे, पा रदारिके, मिथ्यावादिनि, परुषवादिनि । साहस्र न० सहस्राणां समूहः सहस्रमङ्खप्रायाम् न० । सह । सहस्रसमूहे | स्वार्थे व्यम् । परिमाणमस्य कय् । सहम संख्या 4 A न्विते लि० । सहस्रसंख्यक गजसम हे पु० । साहायक न० सहायस्य भावः बुण् । साहाय्ये | साहाय्य न० महायस्य भावः व्यञ । सहायतायाम् । साहित्य न० महितस्य भावः । ष्यञ् । मेलने परस्यरसापेचाणां वल्यरूपाणामेकक्रियान्वयित्व, तुल्यवदेकक्रियान्वयित्व, एकक्रियाबुद्धिविशेषविषयत्व, काव्य च । व साह्य न० महास्य भावः श्रम सह-ण्यत् वा । सत्वे सहनीये ि साहृय पु० सह आह्वयेनाभिधानेन । ग्रभिवानसहिते “जगाम गज साह्वयमिति” भारतम् । नेषादिमाणिकरणद्यूमरूपे खनाहृये च । सिंह पु० हिम- च पृ० पर्यविपर्ययः । स्वनाभख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः पञ्चमे राशौ च । पदान्तस्यः । ष्ठार्थे । सिंहकेशर पु० सिंहस्व केशरोऽस्य । बकुले । सि ंहतल पु० सिंहस्येव तलमत्र । करइयमेलनरूपे अञ्जौ । सिंहतुण्डपु० सिंहसेव ढण्डः पुष्पमस्य । डण्ड | सिंहद्वार न० सिंह चिह्नित' द्वारम् । पुरप्रवेशनयोग्यं द्वारे | सिंहध्वनि पु० सिंहयेष ध्वनिः । सिंहनादे सिंहनादादयोऽप्यत्र । [ भेदे | . । ( मिङ्गा ) वाद्य ७ दुराव ६व॰ 'संहख शब्द । -- सि ंहदर्दिका पु' सिंहद्रव नर्दति नर्द--- सिंहनादिका स्त्री० सिंहमपि नादयति नद णिच् एव ल् । - ७ भायाम् । सिंहपण स्त्री० सिंहस्य प्रच्छद्रव पर्णमस्या ङीष् । वामकच्चे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy