________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १२४४ ]
पणसाहस्रो दण्ड उत्तमसाहसः । तदई मध्यमः मोक्तस्तदई मधमः ऋत" इति मतिः । " पाकयज्ञे तु साहस" इत्युक्तो अग्निभेदे
Acharya Shri Kailassagarsuri Gyanmandir
च पु० ।
साहसिक लि. साहसे प्रसृतः ठन् । मनुष्यमारणाद्यभिरते चोरे, पा रदारिके, मिथ्यावादिनि, परुषवादिनि । साहस्र न० सहस्राणां समूहः सहस्रमङ्खप्रायाम् न० । सह
। सहस्रसमूहे | स्वार्थे व्यम् । परिमाणमस्य कय् । सहम संख्या
4
A
न्विते लि० । सहस्रसंख्यक गजसम हे पु० । साहायक न० सहायस्य भावः बुण् । साहाय्ये |
साहाय्य न० महायस्य भावः व्यञ । सहायतायाम् ।
साहित्य न० महितस्य भावः । ष्यञ् । मेलने परस्यरसापेचाणां वल्यरूपाणामेकक्रियान्वयित्व, तुल्यवदेकक्रियान्वयित्व, एकक्रियाबुद्धिविशेषविषयत्व, काव्य च ।
व
साह्य न० महास्य भावः श्रम सह-ण्यत् वा । सत्वे सहनीये ि साहृय पु० सह आह्वयेनाभिधानेन । ग्रभिवानसहिते “जगाम गज
साह्वयमिति” भारतम् । नेषादिमाणिकरणद्यूमरूपे खनाहृये च । सिंह पु० हिम- च पृ० पर्यविपर्ययः । स्वनाभख्याते पशुभेदे, रक्तशोभाञ्जने, मेषादितः पञ्चमे राशौ च । पदान्तस्यः । ष्ठार्थे । सिंहकेशर पु० सिंहस्व केशरोऽस्य । बकुले ।
सि ंहतल पु० सिंहस्येव तलमत्र । करइयमेलनरूपे अञ्जौ । सिंहतुण्डपु० सिंहसेव ढण्डः पुष्पमस्य । डण्ड | सिंहद्वार न० सिंह चिह्नित' द्वारम् । पुरप्रवेशनयोग्यं द्वारे | सिंहध्वनि पु० सिंहयेष ध्वनिः । सिंहनादे सिंहनादादयोऽप्यत्र । [ भेदे |
. । ( मिङ्गा ) वाद्य
७
दुराव
६व॰ 'संहख शब्द ।
--
सि ंहदर्दिका पु' सिंहद्रव नर्दति नर्द--- सिंहनादिका स्त्री० सिंहमपि नादयति
नद णिच् एव ल् ।
- ७
भायाम् ।
सिंहपण स्त्री० सिंहस्य प्रच्छद्रव पर्णमस्या ङीष् । वामकच्चे
For Private And Personal Use Only