SearchBrowseAboutContactDonate
Page Preview
Page 1255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२४३ ] सावन न स्वन ं । सोमयागाङ्ग स्नान ं तखेदम् काग् । “होरात्रेण 1 चैकेन सावनो दिवसः मन” इति ज्योतिषोक्त बहोराला क दिवसे, सवनत्ववस्य ग्रहोरात माध्यत्वादङ्कस्तत्सम्वन्धित्यम् । तचिं विसालको मासभेदे च प० व पु० "विवाहादौ तः सौरः :शेषेषु साधनोमत इति” अ. तिः । "तकादिपरिच्छेदो दिनमासादया - स्तथा । मध्यमग्रहभुतिश्च सावनेन प्रकीर्त्तितः" इति सूर्यसिद्धान्नः । ८ सा (शा) वर पु० (४) बरे निर्हतः अण् । पापे, अपवादे च । सावर्ण • पत्त्यां संज्ञायां भवः ग्रग्ण । सगा गर्भजे सार काम समा पु· सूर्य जे अष्टमे मनौ । इञ् । साथ सार्णिर्भविता मनुरिति" च े 1 सावित्र पु० सविता देवताऽस्य वा । विषे । ऋग्वशेषे, स्त्री० ङीष् । तिः । सा च सत्ययतोयाञ्च । यज्ञोपवीते न० | स्वार्थादौ कण | "सालिनासारोऽपीति" सवि देवताको चर्या सूर्य्य' । तखे दम् अण् । महादेवे, गर्भे दसौ च प० । सावित्री न० सालीजनस्य कर्त्तव्य' व्रतम् । ی Acharya Shri Kailassagarsuri Gyanmandir C चतुईशांतिनार्थे व्रते । सावित्रीसूत्र न० सावित्रीकाकालिक सृतम् शाकः । यज्ञोपवीते । साखा स्वी० सम न खिच्च । गोगलस्थिते लोमसंघातात्मको कम्बले । सास्रलि० सह यक्षेण । चकुर्जलान्विते । साजच न० सहचरख भावः ष्षञ । समभिव्याहारे, माहित्ये, सामानाधिकरण्ये च । साहश्च न० सहसा चेज निर्ऋत्तम् ग्रय् । बलेन कृते चौर्य स्त्रीसंयहादौ दुष्कर्म कि, "सहसा क्रियते यत्त यन्तु तत् माहममिति अतमिति" स्यतिः तच पञ्चविधम् "मनुष्यमारणा' स्तेयं परदा ८ ८ राभिमर्षणम् । तिः । साहसमनुसरति तिः | सहसा अविवेचनेन कृतम् कर्म । पाण्यमन्टतचैव साहम पञ्चधा स्मृतमिति” विषनकर्मणि, । प्रत्युक्त े दण्डविशेषे, “साशीति कृष्ण For Private And Personal Use Only 1
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy