________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२४२ ] साव्व भौम पु० सर्वथा भूरीश्वरः सासु भूमिषु विदितो वा अण्
चक्रवर्तिनि पे, उत्तरदिवस्य गजे च । सावलौकिक लि. सर्वेषु लोकेषु विदितः ठञ् हिपतिः । सर्वर___ लोकेषु विदिते “स रामः सा लौकिक" ति मट्टिः । साव विभक्तिक त्रि. स्वातु विभक्ति तदर्थे भवः-ठञ्ज । सर्वविभ
तवर्षे विहिते तसिलादौ प्रत्यये । सार्षप त्रि. सर्षपस्य विकारः अण। सर्प पविकारतेलादौ ‘अदुष्ट साप
तैल मिति, स्म निः। साल पु० सल-घ । क्षमात्र, “रसाल : साल: सम ग्यतेति" परम् खनामख्याते हुच्च भेदे, प्राकारे च।
[(धुना)। लालन पु० सालः कारणत्वेनारू.त्य परमादित्वात् न । सालानते सालनिर्वास पु० ६० । (बजा) सजन से । सालपर्णी रसी० सालय पर न्यिस्याः जीप । (मालपानि) रक्षे । साल पुष्प न० सालस्य व पुष्प यहा । स्वल पो । सालभञ्जिका स्त्री. सालं भक्ति भन्ज-गत रा । काष्ठादिमि ने
ललिमक्रीडासाधये पुत्तलिकायाम् , के. याच । राालरस पु० ६ त० (धना) राले । सालदेष्ट घु० साल वेष्टयति वेष्ट इण । राखे (ना) । गाला . हालः प्राकारोऽसावा: अच् । ग्टहे। सालासक • सालायां टकडक । फुकरे । सालूर पु० सल कर चच्च । के मण्डू के । साले व पु • शालायां भवः ढक । मधुरि कायाम् । सालोक्य न० सामानोलोकोऽरस तस्य भावः ष्यञ् । पञ्च विधक्ति मध्य
एकलोकसहवासरू सक्तिभेदे । साल्ट प• य०३० सौभदेशे । तेषां राजा यम् । तद्देशाधिपे न्टपे । साल्वहन् पु. साल्व स्पं हतधान् हन-किप । विष्णौ । सावधान दि सह अयमानेन । सचेतने, र तर्को, मनोऽभिनिवेश युके घ
For Private And Personal Use Only