SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ० [ १२४१ ] . सम्बभ्विनि “तस्यां पूर्वाह्नसमये कुर्य्यात् सारस्वतोत्सवमिति” पुरा णम् । सरस्वतीदेवताके च लि. "तत्पावनाय निर्वाव्यश्वरुः ৰ-ি खतो हर्जेरिति मतिः । [भेदे, तनाम के ब्रह्मदिने च । सारस्वत कल्प पु० कम तन्त्रोक्त सरखत्या उपासनार्थके विधानसारा स्त्री० मारयति - च्-िअच् । कृष्ण त्रिष्टतायाम्, दुर्व्वायाञ्च । साराल पु० सारखालाति बा+ला-व । तिलटच्च । ટ્ सारि (रों) पु० सी० - इण स्त्रीत्यपक्ष वा ङीप् । पाशक “मार्री चरन्तीं सखि ! मारयेति” नैषधम् पचिभेदे च । सारिका स्त्री० सरति गछति सृ-रख ल | पचिभेदे (शालिक ) । सारिणी स्त्री० पिनि | सहदेवीलतायाम् कार्पास्यां, दुरालभार्या, कपिल शिंशपायां, प्रसारियां, रक्तपुनर्ण वायाञ्च । मारिता स्त्री० सारिरिव वातिया - | (अनन्तमूल) लताभेदे | साराष्ट्रिक ए० सारः श्रेष्ठ उष्ट्रोयत्र सारोद्रः देशभेदस्तत्रभवः ठक् विषमेद । Acharya Shri Kailassagarsuri Gyanmandir साथै पु० - यन् खार्थे ऽण् । समूहे, जन्तुसमूहे" स जयत्यरिसार्थसार्थकोति” जैषधम् सह अर्थेन वाध्येन वा । बखिक रुमूहे । धनिनि लि० । कन् । सार्थकः । कर्थसहिते जने लि" शब्द । पु० “सार्थकः सार्धबोधक दिति” शब्दशक्तिमकाशिका” । सार्थवाह ए० वा वहति वह-ग्रण । बणिग्जने । सार्द्र लि॰ सह कार्टून | बर्द्रतायुक्त | [वि० सार्द्धम् अव्य॰ सह + - सार्प १० पदेवतास्य काग् । | साहित्य | सह अर्जेन | सार्द्ध: । शेषान्चले । C मार्पिक सर्पिणा संतम् ठ । एतसंस्कृते व्यञ्जनादौ । [विदिते। साव्वजनीन विषु जनेषु विदितः खञ् द्विषेददृद्धिः । सर्वलोकसाव्वत्रिकल सर्व्वत्र भवम् ठक् । सकिन् कालादौ भवे ! ग्रार्व्वधातुक न० सर्वधातून् व्याप्नोति ठक् । व्याकरणोक्त सर्ववादप्रकृति तिङादौ प्रत्यये । सार्व्व भौतिक वि० सर्वाणि भूतानि व्याप्नोति ठञ् द्दिदबुद्धिः । सर्व [भूतव्यापके | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy