________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१२४. ]
सिंहे, रालो, भमो, दीली च । शारमङ्गमस्य शक० । चारङ्गोऽपि
चित्र स्टगादौ । सारङ्गिक पु० मारङ्गमगं हनि ठक् । व्याधे । सारज न० सारात् दध्यगात् जायते जन-ड 1 नवनीते । सारण न सृ-णि ल्यु । गन्धदे, छतीसाररोगे, रावण सचिवे च ।
भद्रपलायाम्, ग्रानातके च पु० । सारगि(गो) स्त्री० स-रणच अनि वा डीप । क्षुद्रनद्या, प्रसारि
रहाम, सङ्कपेण ग्रहगत्यादिवोधके ज्योतिघनन्य भेदे च । सारतर पु. सारप्रधानः जल प्रधानस्तरु । कदली । सारथि पु० स्टू-अथिए, सह रथेन सरथः घोटकः तत्र नियुक्तः ए.
या | रथादिवाहनप्रेरके नियन्तरि । सारदा सी० सार ददाति दा-क । सरखत्याम् "लिखति यदि ग्टही.
__ त्वा सारदेति" शियस्तयः । सारदातरि लि. | सारद्रुम पु० मारायो द्रुमः खदिरहने । सारभाण्ड न• कर्म । अकलिमपाने, श्रेयपाले च | सारमूषिका स्त्री॰ सारे मषिके दापहारकत्वात् । देवदाली हो । सारमेय पु० स्त्री० सरमायाः करायपपल्याः कपत्यम् ठक् । कुकुरे ।
तयोति स्त्री । सारलौह न• नौशेष सारः राज । लोहमारे (इपात) । सारवल. सरवां भव: अण नि० । सरमनदीभवे ।। सारस न० सरोऽभिजनो नियतवसतिरस्थ करण । पद्म, कन्याभरणे
च । सह रसेन स्वार्थे अण । चन्द्र, खनामख्याते पक्षिणि च
पु० । तद्योघिति स्त्री• । सरस इदम् अण् । सरोवरसम्बनि लि. सारसन न० सार मनोति सन-अन् । स्त्री कथाभरणे, काञ्चनम्,
कञ्च कदाद्याथै मध्यकाये निबद्धे, पट्टिकादौ च ।। सारस्वत पु• सरस्वती देवताऽस्य, सरसल्याइदं वा छ, । बिल्वदण्डे
देशभेदे, पञ्चगौडमध्ये प्राणभेदे सरस्वती प्रतिपालि नरनिकोदे, नामदिनहमे कल्प मेदे च “सारख तस्य वल्लर ति” पुराणम् । सरसनी
For Private And Personal Use Only