________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२३८]
दीक्षितमिति रघः 'लक्षाधिपत्य राजंत्र सात् साम्राज्य दशलक्ष
दन्त दशलक्षयोजनाधिराज्य च । साय पु० मो-वञ् । दिनान्त, वाणे च । सायंसन्ध्या स्त्री. सायम् दिनान्ते सन्ध्या, तल सन्ध्यायते सम+ध्य
घअर्धे क वा । दिनान्तसन्ध्यायाम् दिनान्ते-उपास्यदेवताभेदे च ।
भावे अङ । तत्रोप सनाधाम् । सायक पु० सी-एव ल । धागो-खङ्ग. च ।। सायत्तन नि सायम्भाः यु ल तुट् च । दिनान्तभवे । स्त्रियां डीम्।
___ “सायन्ती तिथिमाय” इति भट्टिः । साय पुसा लो० सायकस्य पुखोयस्याः ५ बा | शरपुङ्खायो । सायम् अन्य० सो-ञ । दिनाने “सायं सम्प्रति वर्तत" इत्य गटः । सायान पु० सायोऽङ्गः एक त टच लादेश: । दिनान्ने, “मायाङ्ग
स्त्रि मुत: स्यात् श्रात्र तत्र न कारये दति” म त्य नो पञ्चधा विर
भदिनस्य लिमुर्तात्म के पञ्चमे शेषेऽशे च । सायुजा न० स इ युक्ति-युज किप सादेशः सयुड तस्य मायः ष्यन् ।
सहयोगे, पञ्चविध सुशिमध्ये एकत्र समवस्थानरूपे मुक्ति दे च । सार दो बल्थे अद० २० उभ० सक० सेट् । सारयति ते स सारत् त सार न० लू घज, सार यच या। जले, धने, न्याय्ये, नवनीते,
लौहे, यने च । वले, स्थिरांशे, मज्जनि, सर्जक्षारे, वायौ, रोगे,
अतिढे दध्यग्रे च पु. न० | छे, वरे च वि. त्रि. सारक पु० सारयति रेच य त सृ-णिच्-एव ल | जयपाले । रेचकद्रव्ये सारख दिर पु० कर्म• 1 विट खदिरे । सारगन्ध पु० सार: छोगन्धो यस्य । चन्दने ।। सारघ न• सरघाभिनितम् अगा । मानि क्षौद्रे । सारङ्ग पु० सृजच । चातक खरो, हरिणे, गजे, भङ्ग छले, राज
हंगे, चित्रगे, वायभेदे, वस्त्रे, नानावणे, मयरे कामदेवे, चामे, के शे, आभरणे, पझे, शङ्ख, चन्दने, कर्पूरे, पुष्पे, कोकिले, मेधे,
For Private And Personal Use Only