________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२३८ ]
सामाजिक पु० समाजः सभावेशन प्रयोजनमत । सभ्ये । सामान्य न० समानस्य भावः ष्यज । सादृशषप्रयोजकधर्मे यथा रुख
पद्ममिव सुन्दरमियादौ सौन्दर्यादि। समानमेव खार्थे प्पा ।
द्रव्यगुण कर्मसु तुल्य नया स्थितायां जाती। सामान्य लक्षणा स्त्री० सामान्य साधरणधर्म: लक्षण यस्याः ।
न्यायोलो अलौकिक प्रत्यक्षसाधने उपायभेदे | यथा एकघटनाने.
घटत्वरूपमामान्यधर्म ज्ञानात् स मला स्व घ: त्वरतो ज्ञानम् । सामान्या रही समाव हार्थे व्यञ अजा० टाप । साधारण क्खियां
.. वेशमायाम् । सामि अव्य० साम-इन् । अइँ "सामिघटि"ति न धम् । सामिधेनी स्त्री सम्-इन्ध करणे ल्युट नि । अग्नि समिन्धनसाधने ___ऋगर्भ दे, समित्काछे च ।। सामीप्य न० समीप य भावः स्वार्थे वा व्यञ् । नैक के निकटे च
'सामीप्यारो पविषयायाधार चतुर्विध' इति व्याकरणम् । साम टु न० समुद्र भवः अगा । (करकच) लबो । सामुद्रक न० समुद्रण पोलादा वुण् । हस्तादिरे व दिना स्तीपुसशुभा
भन्न ज्ञापके पन्थोदे. 'वामभागे उ नारीणां दक्षिगो पुरुषस्य च निहि लक्षणं तेषां समुद्रण यथोदितनिति, ‘स मुद्रय, सारमु.
द्रण ति नैपदम् । सामट्रिक लि. समुन्द्र ण प्रोक्तम् ठञ । स्त्री सशुभाशुभला नमजा पके पन्य ।
[युद्धे पर लोकसाधने त्रिः । साम्परायिक न. सम्परायाय वापदे परलोकाय वा हितम् । ठरण । साम्प्रतम् अय. म++वन अमयुभो । चिते ।। साम्बर न० सम्बरदेशे भवम् अगा । सम्बरदेशोद्भवं लवणे साभवा स्वो• सम्भवः अस्त्वस्य प्रज्ञायण गौ• डीप । रक्तलोधे । साम्य न. समस्य भावः ष्यत्र । तुल्य त्यप्रयोज के साधारणधर्म साम्राज्य न० सम्माजः भावः ध्वज । साध भौमत्वे 'भेजे सामाज्यू.
For Private And Personal Use Only