________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२३७ ]
सापिडा म. सषि एड य भावः म । दायायौ चग्रहणाद्य प यो
गिन नातिधर्मे सापिगडय सातपौरुषमिति स्पति: [हाई साप्तपदीन न. साभिः पदैः उच्चारित नित्तम् खा । सख्ये मोसापपौरुष ल• सप पु रुपान् व्यानोति अग्ण् । सप्तप रुषव्या पके । साफल्य न० सफ नस्य भावः प्यत्र । सार्यक्र, सम्म र्णताथाच । सामसान्त्वरे अदः च • उ. स. सेट । सामयति ते अमानत रा। सानग ए साम तवेदं गायति । सामवेदाध्यायिनि । सामगर्भ पु• साप गर्भ यस्य । विष्णो । सानग्रो स्त्री. न मम जस्य भावः पाञ् स्त्रीत्वरच्छे डीप डी नि वलो.
पः । समस्त तायाम् 'प्रायेण सामपपविधा विति कुमारः स्वार्थे
पपञ् । कारण मग हे, द्रव्ये च समी० । सामजस्य न० सम अमन्य भावः पपञ् । यौचित्य । सामन् न० -मनिन् । “अग्नि दूतं वृणीमहे, इत्यादिके वेदभेदे, तबो
का इ. गानभेदे 'कच्यध्य ढं साम गीयते इति' छान्दोग्यम । रानां “साम भेद स्तथा दनं दण्डचे' युक्त शत्रुवशीकरणोपायभेदे,
प्रियथाश्यादिना सान्व। च । पशुवन्धनरज्जो स्त्री० डीप ।। सामन्त पु० मलिटोऽन्तः एक देशो यस्य समारत हो धरः अण । स्वविष- यान जरवर्तिदेगाधिपे न्टपे। समन्ताङ्गवः अण टि लोपः ।
| छमजास (अडल)य पायरया मौलाः सामन्ना वेति गम।। 'सामयिकत्रि० समये भयः उचितो वा ठञ् । समयभवे, कालोचिते च । सामयोनि पु० साम योनिग्यत्तस्थानं यस्य । हस्तिन, तेषाञ्च सा
मयो नित्वमुक पाल काये 'वर्थ वाण्डकपाले के समानीय प्रजापतः । हस्ताभ्यां परिग्टद्याथ सप्त सामान्य गायत । गायतो
ब्रह्माएम्त गात् म मुत्पतङ्गजा' इति । चतुर्ग ने ब्रह्मरण च । सामर्थ्य न• समर्थस्य भावः ध्यञ् । देहजे बले शक्तौ योग्यताया, म. ङ्गतार्थतायाञ्च ।
[समवायसम्बन्वनि वि.। सामवायिक पु. समयीये प्रसृतः टन । मन्त्रि प | तस्य दम् उज ।
For Private And Personal Use Only