________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[११८ ]
अहत् पु० अर्ह-प्रशंसायां कर्मणि शट । बुद्धभेदे | पूज्ये त्रि अर्हन्त पु० अर्ह वा०मच् । ब इभेदे । श्रीं स्त्री० अई-भावे अ । पूजायाम् । अल भूषणे, वारणे, च सक • भ्वा• उभ० पर्याप्तौ अक० सेट् । ... छलति ते अालीत् प्रालिष्ट |
[ हरिताले च । अल न० अल-अच् । वृश्चिक पुच्छस्थे कण्टकाकारे पदार्थ (हुल) अलक पु० अलति भूषयति मुखम् अल-कुन् । ललाटस्थ छिद्रा
कुटिल के गे, अगलिप्तव मे च । कुवेर पुर्खाम् । अष्टमवर्घावधिदशमवर्ष पर्यन्त वयस्कायां कन्यायाञ्च स्त्री०। क्षिपकादित्वात् कापि
नेत्त्वम् । अलकनन्दा स्त्री० अलति पर्यानोति कन अलका | नन्दयतीति व्यच
नन्दा कर्म | गङ्गायाम् । अलकै नन्दति अच् । कन्यायाम् । माहि अलकैस्तुष्यति ।
[ पीतमालपक्ष । अ.कप्रिय पुअल कान् प्रीणाति विकणीकरोति प्रो-क । (पिया साल) अनकाप पु° छ ल काया अधिपः ईन० । कुवेरे । अलक्त पु० न रत्तो यस्मात् भूत. रस्य ल त्वम् । लाचारसे, स्वार्थ के ।
अलकाकोऽयल तद्धेतौ लाक्षायःञ्च । अलक्षण निनास्ति लक्षणं अनुमापकं वा चिन्न यस्य ब०। छननुमेये,
सुचि शून्ये च । २०१० दुर्ल करो न । अललित हि लत न००। अतो, लक्षणेभान तुमिते च । 'श्र नक्ष्मी स्त्री. विरोधार्थं न त। लक्ष्मीविरुझायां नितौ
(अालक्ष्मीति) ख्यातायाम् । अलगई पु० ल गति स्य, शनि किम् लग् अयति अ-अच् अन्न
स्प शन् सन् अर्दो न भवति । दि मन्ये जल या ले | टपो० । त्वम्
ग्टनोति ग्टध- अच् वा । अलकत्र अनङ्क र । न• अलम्+क्क-भावे ल्यु । भूघायाम् | करणे ल्यु टि ।
वलयादौ भूप्रगणे । । अलङ्करिष्णु वि० उ. लम् क-दूष्णु च । भूर के कण्डनकरणशीले |
For Private And Personal Use Only