________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I १२३६ ]
सान्तपन न० सन्नापयति सम् +तप०णिच् युट
स्वार्थेऽय् । ‘गोमूत्ल’
गोमयं चोरं दधि सर्पिः कुशोदकम् । एकराबोपवासच सान्तपनं विदुरित्युक्ते ग्रहःसाध्ये व्रतभेदे 1 सान्तर न० यह नान्तरेण सादेशः । विरले व्यवधानसहिते च । सान्तानिक वि० बत्तानः प्रयोजनमस्य ठक । सन्तानसाधने विधान
भेदे | [न्त्रत् सान्त्वापयतीत्यन्ये । सान्त्व आकूत्यकरणे अद०० भ• मक० सेट् । सन्त्वयति ते अस्सासान्त्वन० सान्त्व-व्यच । छात्य र्थमधुर े, च्यानुकूल्ये, श्रोत्रमनः प्रीतिदवाक्य मियवाक्यादिना क्रोधोपशमनरूप, सान्त्वने च
T
सान्त्वन न० सान्त्व लुट 1 आनुकू प्रकरणे मियवादादिना क्रीधाद्युपशमने च । युच् । अव स्त्री॰ ।
सान्दीपनि पु० सन्दीपनस्यापत्यम् इञ् । रामकृष्णयोराचार्यो
-
न्तिपुरवासिनि मुनिभेदे ।
[च वने न० ।
सान्द्र त्रि० अदि-रक् सह कान्ट्रेप | निविडे, म्हदो, स्निग्ध, मनोज्ञ सान्द्रपुष्प पु० सान्द्र पष्पमय । विभीतकर !
Acharya Shri Kailassagarsuri Gyanmandir
सान्द्रनिग्ध वि० सान्द्रं स्निग्धः प्रतिहृये अतिमनोहर च
०
साविक पु मन्वासुराच्यायनं शिल्प वेति ठक् । शौण्डिको सन्धिः प्रयोजनमस्य ठण् । सन्धिकर्त्तरिति ।
·
सान्ध्य वि० सन्ध्यायां भवः काण् । सन्ध्याकालिक 1
मात्रास्य न० मन्त्रीयते सम् + नी - ण्यत् नि० । मन्त्रादिना संस्का दौ । [दुर्गात्रवाहनमन्त्रः । सानिध्य नः सन्निधिरेव ष्यञ् । नैकय, सान्निध्यमिह कल्पयेति, सान्निपातिक त्रिः सनिपातात् त्रिदोषविकारात् आगतः तेन निवृत्तिो वा ठक् । सनिपाताज्जाते रोगे 'विकारे निपातिके' इद्धि
कुमारः ।
* सन्यासः प्रयोजनमस्य ठक । सन्धासिनि ।
सानासिक पु सपना पु· • सपत्न एव स्वार्थे ञ । शत्रौ सपत्न्यां भवः तया अपन्य ं वा यञ् । सपत्नीपुत्रे ! अब । सापत्त्रोऽप्युभयत्व है
'
For Private And Personal Use Only