SearchBrowseAboutContactDonate
Page Preview
Page 1245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२३३ ] सादनी स्त्री. सायन्ने रोगा अनया सद- णिच् ल्युट् । कटुक्याम् सादि पु० सद-द्रण । सारथौ, योर च । अवसन्ने त्रिः । सादिन् पु० सद- णिनि । अश्वारोहणकर्त्तरि, गजारोहिणि, रथारोहिणि च । वसति । Acharya Shri Kailassagarsuri Gyanmandir सादृश्य न० सदृशस्य भावः ष्यञ् । तङ्गित्वे सति तद्गतभूयोधर्म समानधर्मे, येन सह यस्य साहय्य प्रसिद्धं तत् वाचस्पत्ये वच्यते । साधक वि० मध खल, विध- णिच एवल साधादेशः वा । साधनकर्त्तरि तन्त्रोक्त मन्त्रादिसिद्धिकारके शिष्य च । साधकः मिद्धिमाप्नुयाद'ति तन्त्रम् । साधन न० साध्यतेऽनेन सिध- णिच् ल्युट् साधादेशः । करणे, क्रियोत्पादके हेतुभेदे 'क्रियायाः परिनिष्पत्तिर्यद्यापारादनन्तरम् । विवच्यते यदा यत्र करणं तत्तदा स्मृतमित्युक्त क्रियासाधक व्यापारवतिकरणे, सैन्य, युद्धोपकरणे पुंचिह्न, कारकभेदे, प्रमाणे, चानुमापके हेतौ च | भावे ल्युट् । मारणे, मृतसंस्कारे, अग्नि ल्युट दाने, गतौ निष्पादने, अनुगमने, सिद्धौ च । कर्मणि , द्रव्य, धने, मैत्र च । साधम्यै न० मधर्मस्य समानधर्मस्य भावः ष्यञ् । स्वकीयासाधारणधर्मरूमे लच्तणे 'यदुक्त यस्य साधर्मप्रमिति भाषापरिच्छ ेदः । समानो धर्मोस्य तस्य भावः ष्यञ् । समान धर्मे यथा पद्ममिव सुन्दर मुखमित्यादौ सौन्दर्य्यम् । , " साधारण त्रि. वह धारणया स्वार्थे ऽण् । सडशे, अनेक स्वत्ववत्य क स्मित् धने 'साधारणं समाश्रित्य यत्किञ्चिद्दाहनादिकमिति' स्मृतिः । स्त्रियां गौरा• ङोप । सा च कुञ्चिकायां, वेशयादिना - विकायाञ्च न्यायोक्त 'यः सपच्छे विपच्च च । भवेत् साधारणस्तु स' इत्युक्त हेत्वाभासभेदे पु० । यथा वह्निनान् द्रव्यत्वादित्यादौ द्रव्यत्व हेतुः सपचे पचते, विपक्षे हृदादौ च । स्थित प्रति For Private And Personal Use Only साधारणः | साधारणधी पु० कर्म० । 'अहिंसा सत्यमस्त यं शौचमिन्द्रिय निग्रहः ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy