________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१२३२ ]
सानामिक बि. संयामाय प्रभवति ठट् । सेनापतौ, युद्धोफ्योगि
रथादौ च । साचि अव्य. सच-दूण् । बक्र, तिर्थ गर्थे च ।
[याम् । स विवाटिका स्त्री. साचि यथा तथा वटति एव च । श्वेत पुनर्णयासाचोकत वि. असाच साचि क्रियते स्म चि--नि दोघः । वकीलते
‘साचीकता चारुतरेण तस्थाविति कुमारः। साट प्रकाशने अदच उसनेट । सारयति ते असमाटत् न । साटोप लि. सहाटोपेन । सगर्ने, विकटे च ।। सात रुखे अचु० उभ० अक मेट । सासर्यात ते असमान त । सात न० सात अच् । सुखे । सन क । दा, नष्टं च । सातला स्त्री० सात सुखं लाति लाक। चमक पायाम | साति स्त्री. सन किन् । अबसाने । दाने, तीनपीड़ायाञ्च । सातौनक यु. सतीनएन स्वार्थे अ । सुतीगका (तद्रमटर), सात्यकि पु० सत्य कस्य दृपिणश्यन्ट पस्या पत्यम् अण । शिनेने तरि म्हना
मख्याते वृष्णिवंश्य लयमेटे। सात्वत् पु० सत्यमेव साव मनति चात किप प्रक० । यादवासियान देशोदे सात्वत पु. सत्व मे व सात्य मस्तपस्य त सत्वगुणोपाधिके विणी । सात्वतो
देशख राजा ग्रण । विष्णो, सात्वशादिमे मे पड़प तस लुक 'भगवान् सात्वतां पति रिति पुराणम् । 'मत्वं सत्वाश्रयं सत्य णं सेवेत के शवम् । योऽनन्य त्वेन मगररा सा त्यतः ससुर हृत' दूत्यत वैरण यी अंगुहे न्टपभेदे च । वदुर्वघटोत्पनत्वेन शिशु पाल
मातरि स्त्री० डोप । मा च भाटकस्य निभेदे च । सात्विक पु० मत्वात् सत्वगुणाधानात् विलोभवति ठण। चतुर्भुखे
ब्रह्माणि तख विष्ण नाभिकमल जत्वात् तथा त्वम् । सल नेव सात्वमस्तवस्य ठन् यिष्णौ। सत्त्वगुणेन तत्कार्येण मनसा वा नित्तः ठगा । सत्वगुण जाते, सत्व प्रधान मनोविशेषजाते च ट ङ्गारादिरसानुगुणे भावभेदे च । सत्व पक्षाने ज ने वि । श्राहराः स किक प्रिया' इति गीता ! दुर्गावां स्त्री. डीप ।
For Private And Personal Use Only