SearchBrowseAboutContactDonate
Page Preview
Page 1246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ १२३४] दमननार्ज दानं धर्म साधारणं विदुरित्य त' अनि सादौ सर्व वर्णाश्रमतुल्य धन्म । न्यायाधु के संशय हेतौ समानधनसंच रङ्ग रजतं नवेति संशये रङ्गरजतयोः सामान्यधर्मशाकचिक्यत्य गु वत्वादिः । साधित नि. सिध गिच-त । दापिते, प्रमाणादिना उद्भाविते च ‘साधि तात् दशकौं शतमि त स्मृति: निमा दते' शोधिते च । साधिदेव त्रि० स ह अधिदेवेन स्वार्थे ऽण् विपदजः । यधिदेव तास हिते साधिभतसाधय नायपि परमेश्वरे । साविष्ठ वि. अतिशयेन साधु : वाढो वा इछन् साधादेशः टि लोपो वा अन्यन्नहटे, अतिसाधौ, अतिशोभने च । साधिष्ठान लि• सह अधिष्ठानेन । सन्निहिते तन्त्रोत घट चक्रमध्ये रुघुम्नामध्यस्य चक्रभेदे न० । साधीयस् त्रि. अतिशयेन साधुः याढो वा साधादेशः टि लोपोवा । अत्यन्त ढे, न्याय्ये, साधुतरे च । स्त्रियां डीप । साधु वि० साध उन् । उतम कुलजाते, सुन्दरे,मनो हरे, उचिते च । स्त्रियां वा डीप । कुनौ,जिने च 'न प्रहृष्यति सम्माने नावमाने न कुम्यति । न क छः परुषं ब्रु यादेतद्धि साधुलक्षण मि चाद्युक्लधर्गपति जने वाम पिके च पु. 1 साध पुष्य न० साधु पुष्य यस्य । स्थल पद्म । कर्म | उत्तमकुसुमे । साधुवाह पु० वान । यिनीने सुशिक्षिते घोटके । साधुवाहिन् मु. साधु यथा तथा वहति णिनि । विनीतेऽन्ये मुन्द रवहनकर्तरि त्रि। साधुनच पु०कम । कदम्बजे, यरुण ने भोभन नसावे च। साध्य घु० मिध-णि च्-यत् । मनोभन्ता तथा प्राणो नरोऽपानश्च वीथ वान् । निर्भयोनरक व दंशो नाराययो वृन: मभ शति कामाख्याताः साध्या द्वादश देवता' इत्य के द्वादशसंख्य को गरग दे बताभेदे, विश्वमा दिष योगेषु एकविंशे योगे च । साधनी त्रिअष्टादशविषादेव प्रमादिना उद्भाव्ये पदार्थ । 'प्रतिमाहोपनिर्मुन साध्य For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy