SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२३१ ] Acharya Shri Kailassagarsuri Gyanmandir तनियामिन:' इति रघः । साक्तक पु० भकवे हितः ठक् । यत्रे । सक्तनां समाहारः तस्येदम् वाठक । सक्त समूहे न० | तत्सम्बन्धिनि त्रि । - साक्षात् अव्य० सह यचति यच श्रति सादेशः, यह अक्षमततितकिप वा । प्रत्यक्ष तद्विषये च 'यत्साक्षात् अपरोक्षाद्ब्रह्म 'ति ★ श्रुतिः । इनि वा नि० 1 साक्षात्कार पु० साचात्+श - घञ् । प्रत्यक्ष । साक्षिन् वि० सह--अचि ख इनि साचात्ट्रा माजात्द्रष्टरि । स्त्रियां ङ I परमेश्वरे ० 'साक्षी देता: केबलोनिर्गुणश्च'ति श्रुतिः । अयमेव साचिचैतन्यत्व ेन वेदान्तपरिभाषादौ स्वीकृतः | 1: साक्ष्य न० साच्चियो भावः कर्म वा ष्यञ । क्षण, व्याहारविषय सत्तान्तकथनरूपे तङ्गात्रे च । 'यः सान्यमन्दत' बदे दिति स्ऋतिः । सागर पु० मगरेण निवृत्तः ण् । सउद्रे, मृगभेदे, रुङ्ख्याभेदे च । सागरगामिनी स्त्री सागर गच्छति गर्न +যেনি न गत्वम् । नद्यां, स्वच्मैलायाञ्च । सागरनेमि स्त्री० सागर: नेमिरिव वेष्टनाकारो यस्याः । पृथिव्याम् । सागरमेखला स्त्री. सागरो मेखलेव यथाः । ष्टथिव्याम् । सागरालय पु सागर बाबयो यस्य । वरुणे । समय २० सागरात् उत्तिष्ठति उद्+स्या क | सामुद्रलयणे । सानिक पु० सहाग्निना व्यग्निहोत्रेण वा कप । श्रौतारग्नियुक्त, अग्निहोल जे च । साङ्कय्यै न° सङ्करस्य भावः ष्यञ् । परस्पराभावसमानाधिकरण वृतित्वरूपे न्यायोक्त जातिबाधके दोषभेदे, पूर्वोक्तङ्करस्य धर्मे च । साङ्ग त्रि' सहाङ्गेन । अङ्गयुक्त 'साङ्ग तत् क्रियते पुनरिति । साङ्गतिक लिङ्गत्या निवृत्तः ठय् । खङ्गते । : For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy