________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२३. ]
गणनमत्र प्रज्ञाद्यण् । कपिलाणीते दर्शनशास्त्र, पर सवर्णे साय.
मप्यु भयत्र सासयोक्तयोगे पु० । सांघातिक वि० संघाताय हितम् ठण । सङ्घातकारके । ज्ये नियोको
जन्मनक्षत्राधिघोड़शनच्चले च 'देहविण बन्धूनां नाशः साङ्क:
विके तथेति ज्योतिषम् परमवणे सङ्घातिकमपि उभयत्र । सांदृष्टिक न• संदृष्ट प्रत्यक्षदृष्टमनुसरत ठण् । दृष्टानुसारि न्यायभेदे
संदृष्टो दृष्टमात्र : फलंति ठण । सद्य फले । परसवणे सान्दष्टि कम
प्यु भयत्र । सांयानिक पु० सम्यक यात्रायै अलम् ठगण । पोतेन वाणिज्य कारके । सांयुगीन वि० संयुगे युद्धे साधुः ख । रणकुमले । सांराविण न० सम्+रु-भावे णिनि ततः स्वार्थे ऽण व्याप्त हट्टा दको
[ज्यो नई तरि, गणके। सांवतसर पु० संवत्सर तजज्ञानोपयोगिशास्त्र वेत्ति अधीने वा छण । सांवत्सरिक वि० संवत्सरे भवः ठञ् । प्रतिवर्षकाव्य श्राद्धे । . सांबादिक ० सम्यगवादायालं ठण । नैयायिके । सांशयिक त्रि० संशयमापन्नः ठण् । सन्द हाने, संशय के , संशयविषये सांसारिक वि० संसाराय हितम् तत्र भयो वा ठग । संसारभवे,
संसारोपयोगनि वा पदार्थे । सांसिद्धिक ल० संसिद्धिः स्वभाषसिद्धिः ल्या नि स ठम् । स्वभाव
सिद्ध । सांसिद्धिका कारहत मति भाषापरिच्छदः । साकम् अव्यः सह अकति अक-अम् सादेशः । साहित्य । साक यन. सकल ज भाव : घ्यञ् सदाये। स्वार्थ व्यज । स कले, ___ होमाथें मियो शिलादिद्रव्येषु च | साा त्रि० सहाका इया । साभिलाषे, शाब भोपयोग्या काक्षायुक्तो
पदभेदे च । साकार त्रि. सह प्राकारेण रच्यो । मत विशिष्ट, सावयवे च । साकुरुण्ड पु सरुगड एवं स्वार्पण । सकुरुण्ड हो । साकेत न० आकित्यते याकेतः महाकेतेन । अयोध्यापुरे 'जनस्य माके
For Private And Personal Use Only