SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११७ ] अर्भक पु० अभएव स्वार्थ क । बालके, मूर्ख, कशे, अन्मे, सदृशे च । अर्य वि. ऋट-- यत् । सामनि | वैश्ये पु० । स्त्रियां टाप् । अर्या वैश्यजातिम्तियां स्वामिन्याञ्च | वैश्यपल्या न्तु डीप । श्री। वैश्य जातीयायां स्त्रियाम् प्रानुक डीम् च । अर्याणीत्यपि । अश्यमन् पु० अर्य' श्रेष्ठ सिमीते मा-कनन् । सूर्ये, तद्देवताके उत्त र फल गुनीनक्षत्र, वर्कशक्ष, पितृगां राजनि च । अन् पु० कर-वमिम् । घोटके, इन्दे, गोकर्ण परिमाणे च । स्त्रिया मर्वती मा च बडवायां कन्यामपि । अर्धाच अव्य ० च्यवरे काले देश वा अञ्चति अनुच-किन प्रो. अर्वा देशः। पश्चात् काले मय गते तत्रस्थेविपर्यस्त च लि०। अचि+ असि तस्य लुक । अवरकालादौ मध्य च अव्य. ततो भवार्थ युल तुट्न् । प्रवक्तन तद्भवे त्रि० स्त्रियां डीम् । अर्वाचीन लि. अकि काले पश्चात् काले भव: ख । वागरे । अर्शम् न० -असुन शुक् च । यलकाकारे गुहास्थ रोगभे दे | वा टप्रो. सलोपे । अगमप्यत्व । अर्शस त्रि अप स्+अस्त्य ऽच् । वलिकाकारकगु द्यव्याधियुक्त । श्रोन पु० अर्गा हन्ति इन-टक । (ोल)पूरम, भालात के च । अर्शोनो स्व . शस् हन टक टित्त्वात् डी.ए उप ० . . ' तास. मूल्याम् भन्मात याञ्च । हमलात के । अर्गाडि जु० अर्थ सहितः से बनेन तन्नायकत्वात् । ६८० । श्रई पूजने, स० योग्यत्वे अक०च स्वादिर • मेट् । अईति, आहत जान है । प्राप्तियोग्यतार्थे गतौ च सक० । अर्ह पूजने चु० उ०० सेट। अहं यति ते अार्जिहत् त । अई पु, अद्यते चु० अर्ह कर्मण अच् । पूजाप्रमादिभि पर ध्या ईटरे, भा के चु० ये ग्य त्रि। अर्हण पु० ग्रह - कतर ल्य । बुझ्मेदे । भावे ल्युट पूजने न ___करप ल्युटि | पूजोपकर पु पादं ; उपायने च न । श्रणा स्लो. अई-च । पूजाय.म् चु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy