________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १२२१॥
सर्पलता स्त्री. सांख्या. बता | ताम्ब बीसतायाम् । सपसत्र न० रूर्षे होम्यद्रव्ये गा तवाशमार्थ बा मलम् । अनमेजया
तुष्ठिते महाभारतसिहे सर्प माशनार्थे यमभेदे । सर्पसहा स्त्री॰ सर्प सहते सह-अच्च । सर्पक वीरतायाम् । सर्पहन् प.• सर्प हान्न हन किप । बकुले । . सर्पाक्षी स्वी• सर्पस्येवालि यस्याः पञ्च् समा० । गन्धनाकुल्याम् ।, सर्पाख्य पु• सर्प स्माख्या यस्य । नागकेशरे, महिमकन्दभेदे छ । सर्पाङ्गी स्त्री सर्प स्थेषाङ्ग यस्याः डीय । सर्प कहालीलतायाम् । सदनी स्त्रो.सर्प : सर्प विषमद्यतेऽनया अद लुट डीप । नाकल्याम् साराति प.त | गरुडे, मकुठे च सारिनयोऽप्यत्र । सवास न० सणामावासो यल । चन्दनः । ६त । सर्पवासे पु० साशन पु सर्प मन्नाति अश- ल्युट । मयूरे, गरुडे च ।। सपम न० सृप इसि । ते । सर्पिणी स्त्री० सूप-णिनि । सायोघिति, तु पभेदे च । गमनकारक लि सर्पोष्ट न० सपणां भुजगी नामिदम् । । चन्दन वृक्ष। सपैष्ट न० सोणमिष्टम् । चन्द ने । सब साणे वापसहसेट । सर्वति असन अषोपदेशत्वान पत्वम् । सब प• सर्व च । शिवे, विष्णौ च । सम्प णे, सकले घ लि. | __असायामस्य सर्वनामता ।
[ लि। सबसहा स्त्री० मई सहते खच स्म् च । पृथिव्याम् । सर्वकोढरे सबकत्तं पु• सर्व करे त ल टच । बर्स ने ब्रह्मण, परमेश्वरे च सर्वकर्माण वि. सर्वकर्मभ्योऽलं छ । सर्वकरणसमधे पदार्थे 'संयामे
सर्वकर्माणाविति भट्टिः । सर्वक्षार पु० सर्वः क्षारमयः (सामान) । ख्याते पदार्थे । सर्वग न० सवें गच्छति गम-ड । जले । शिवे, परमेश्वरे, यायौ, बामनि ___च पु. सई गामिनि वि.। प्रियजयक्ष स्त्री० टाप । सर्वगन्ध न० सर्वे गन्धा यत्र । “चातुर्जातककर्पूरककोलागुरुकुल मम्
लवजमारत चैव सर्वगन्ध प्रकीर्तित मित्यु के गन्धद्रव्यसमा
For Private And Personal Use Only