________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1 १२२२ ।
संवग्रन्थि पु • सरल पन्विरिवान । पिष्मलीम् । सर्वकष पु. सर्व कपति कष-खच् सम्च । पापे । मोतिरेकिषि लि. सबैजनीन लि. सर्वजनेषु विदितः स । सर्वत्र विख्याते । सर्वज्ञ पु. सर्व जानाति जा.क शिवे, बु, परमेश्वर च । सर्वधान
कर्तरि वि. । दुर्गाया स्त्री० । पर्वतस अव्यः सर्व+तसिल । समन्तत इत्यर्थे । सर्व तिन्ना स्त्री• सर्वतः तिता । काकमायाम् । सर्वतोभद्र पु.न. सर्व तो भद्राणि मुखानि यस्य । चार युजे ग्र
हभेदे, प्रतिष्ठादौ पूज्यदेवतानां मण्डलभेर्दै ज्योतिषोक्त शुभाए. भज्ञानार्थे चक्रभेदे, अलङ्कारोको बन्धभेदात्मके चित्र काव्य च ।
सर्वतोभद्रमस्य । निम्बई पु० । गाम्भाव्य, नटयोपिति च स्त्री सर्वतोभद्रचक्र न. सर्वतो भद्र यत्र ताश चक्रम् । ज्योतिषोतो
शुभाशुभज्ञानार्थे चक्रभेदे । - ..सर्वतोभद्रबन्ध पु० सर्व नोभद्राकारेण बन्धः । चिलकाव्यभेदे । सर्वतोभद्रमण्डल न. सर्वतो भद्रनामक' मण्डलम् । शारद तिल.
काद्य के प्रतिपादौ--पूज्यदेवतामण्डलभेदे । सर्वतोमुख न. सर्वतोमुखमस्य । जले। याकाशे, शिवे, ब्रह्माणि, पर___मेश्वर, यात्मनि बामणे अग्नौ च पु. । सर्वत्र अव्य. सर्व-बल सर्यस्मिन् काले, देशे, दिशि वेत्यर्थे । सर्व वगा पु. सर्वत्र गच्छति गम-ड | वायौ । सर्वब गामिनि लि. सर्वत्रगामिन् पु०सर्व व गच्छति गम णिनि । वायौ सर्वत्र गम्नरि त्रि सर्वथा अव्य. सर्व प्रकारम् थाच । सर्वप्रकारे, म प्रतिज्ञायां, हेतौ च। सर्वदमन पु० सान दम यति दम णि च - ल्युट । दुश्मन्नपुले भरतन्टपे । ___सर्वदमनकर्तरि बि। सर्वदर्शिन् पु० सर्व समभावेन पश्यति दृश-णिनि | बुद्धे, परमेश्वरे च । सकलद्रष्टार लि।।
दावित्यर्थे । सर्वदा अव्य सर्वस्मिन् काले देशे दिशि या दाच । समि कालासर्वधुरीण लिमबी धुर वहति ख । सालभारवाहके पादौ ।
For Private And Personal Use Only