________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२२० ] सज्जन न सूझ-त्यु ट | सैन्यपश्चादुभागे, खूधौ च । सज्ज निर्यासक पु• सञ्जस्य निर्यास इव कायति के-क । राले। . सर्जमणि पु० सर्जस्य शालवृक्षस्थ मणिरिव । (भुना) मर्जरमे। सज्ज रस पु० त० | शालटारसे (धुना)। सज्जि (न्झी) स्त्री० सृज-इन् वा डीप । मदीभेदे, तत्कूल ने सर्जि
का चारे (माजिमाटि)। सज्जिका स्त्री सृज-एष ल टाप । अत इक्वम् । मर्जकाक्षारे, नदीसजिकाचार स्त्री. सर्जिकायाः चारः। खनामलाते चारभेदे,
(सालिमाटि)। सर्जिक्षार पु० ६त । (साजिमाटि) सर्जिकाचारे । सज्य पु० सर्जस्यद यत् । सर्जरमे । सज्ज - यत् । सर्जनीरे नि । सप पु० रूप-अच' । नागकेशरे, भुजङ्गमे च सपोपसर्प भद्रम् इति
. भारतम् तजातिस्त्रियां ङीप् । भावे घङ् । गमने । सपैकशाली स्त्री० सर्पस्य व कङ्काल मङ्गविशेषो यथाः गौ० ङीय ।
सर्पविषवातिन्यां लतायाम् ।। सर्पगन्धा स्त्री० सर्याणां विषस्य गन्धो गन्धन हिंसनं यस्याः ५ व० । विघह रिण्यां लतायाम् ।
[ल तायाम् । सघातिनी स्त्री• स सर्प विषं हन्ति हन णिनि । सर्प विष हरीसपटण पु० सर्प स्त णमिवानायाप्तच्छे द्यो यस्य । नकुले । सर्पदंन पु० सर्प रख दंष्ट्रेव पुष्पमस्य । नागदन्नीच्छे । सर्प स्व दंष्ट्रेव _स्पर्शनात् दुःखदत्वात् । पृश्चिकालीलतायां स्त्री० । सर्पदंष्ट्रका स्त्री॰ सर्प दंष्ट्राकारोऽस्त्यस्याः टन् । अजश्टङ्गयाम् । सपैदण्डी स्त्री. संबं दण्डयति दण्ड-अण् । गोरक्षीक्ष। [न्तीक्षे । सर्पदन्तौ स्वी• मर्प य दन्त एव पुष्पाणवस्थाः गौ• ङीष । नागदसपदमना स्त्री० सान् दमयति दम-णिच् ल्युट् । बन्ध्याकर्पोयाम् । सपपुष्यो स्त्री० सर्पस्य सर्पदन्त इव पुष्याणास्याः ङीप् । नागदन्त्याम् सर्पभुज पु० सर्प भुडको भूज-किम् । मयू रे ।। सर्पराज पु० सर्माण राजा टच सभा० । वासुको नागभेदे ।,
For Private And Personal Use Only