________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२१८ ]
सरि पु० स्त्री० स-इन् । स्नीत्वपक्षे या डीप । निर्भरे । सरिका स्त्री सरोऽत्यस्याः स वुन् वा । हिरत्रिकायाम् । सरित् स्त्री० सति । नद्याम्, सूत्वे च । सरित्पति पु० त० । समुद्र ।
न तस्य दः समुद्र सरिवत् पु० सरित स्वामित्व नास्तवस्य मतुप मस्य यः पदत्वाभायात् सरित्सुत पु० ६ त• । गङ्गापुचे भीमे । सरिताम्पति पु० ६२० अलुक स० । समुद्र सरितां नाथादयोऽप्यन । सरिदरा स्त्री• चरित्र वरा श्रेया। गङ्गायाम् । सरिल न० टू-इलच । जले । सरीसृप पु० व सर्पति । रूप-यड तस्य ल क , सच । सर्पे वृश्चिका
दौ, ज्योतिषोतो वृश्चिकादिराशौ च ।। सरु ९० स्ट-उन् । खड़ गादिमुष्टौ । सरूप लि० समान रूपमस्य समानस्य सः । खल्य रूपे सदृशे । सरोज न. सरमि जायते जन-ड | पझे सरोजातमाले नि । सरोजन्मन न सरस जन्म यस्य । पझे । तडाग जासभाले लिन सरोजिनी स्त्री० सरोजानां समूहः सनिलष्ट देशो वा इनि । पइस हे
तद्य लादेशरूपायां पद्मलतायाम्, पद्मा धारदोषिकायाञ्च । सरोरुह (ह) सरसि रोहति रुह-किप क या । पद्म । सरोवर पु० सरोभिर्ज लैत्रि यते ऽसौ कृ-अप । तडागे । सग पु० हज-घञ्। सभाये, सृष्टी, निर्मोने काव्यादे: परिच्छ दे
'सर्गोऽयमा दर्गत' इति नैषधम् । निश्चये, “यदि सर्ग एष ते” इति रघुः । मोहे, उहाहे, अनुमतौ च।
[स्पत्ये । सर्ग बन्ध पु० सगैबध्यतेऽसौ मध्य-वञ् । महाकाव्ये । लक्षणं याचसज्ज अज ने भ्वा पर सक सेट । सञ्जनि असजीव पोप देशत्वा
भावान्न षत्वम् । सज्ज पु० सू-अच् । शालवृक्ष, नद्रसे, (धुना) पीतमाले च । सज्जक पु० सृज-गवु ल । पीतसाले, शाल वृक्ष छ । सज्जगन्धा स्वी० सजय व गन्धो यस्थाः । रावायाम् ।
For Private And Personal Use Only