________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२१८ ] सरधा स्ती सरं मयभेदं हन्नि इन-नि.। मधुमक्षिकायाम् सरज न० सरात् जायते अन ड। नवनीते । सरजस् ती सह रजसा। तुमत्या स्त्रियाम् अव्ययी० रजोयुक्त
लि• अच समा० । रजःसाहिये ।। सरट पु. स-कटन् । कफलासे (कामलास)। सरण न० सृ-ल्युट । गमने, लोहमले च ( गन्धभादाल ) लतायाञ्च सरणि (णी) स्त्री सृ-अनि । पथि पक्तौ प्रसारिण्टाम् । सरपत्रिका स्त्री॰ सरे जले पत्रमस्यस्याः ठन् । पद्म । सरमा स्त्री सह रमते । कुक करयोषित, विभीषण पत्न्याञ्च । सरयु पु० स अयु । वायौ । अञ् । अयोध्यान्तिकवाहिनदीभेद स्त्री। सरल पु. सू-अलच् । पीतदारुणि धूपकाष्ठभेदे | उदारे, काजौ च नि । विपुडायां रही ।
[आया। सरलट्रव पु० त| सरल वृक्षनिर्यारो, (टारपीन) नदीभेदे, लिपु. सरलाङ्ग पु० सालो एक्षोऽङ्ग साधन यस्य । श्रीवेटे गन्धद्रव्ये । सरस न० स-असि । जले, सरोवरे च । गौरा. डोत्र । सरसीव्ययात्र
स्त्री० 'सरसीः परिशीलितमिति नैषधम् । सरस न सह रसेन जलेन अास्वादेन च । सरोवरे, रसान्विते, साढ़े च
त्रि । 'सरमां सरसां परिसच्चति भट्टिः । श्वेतवितायां स्त्रो। सरसम्प्रत न० सरमिव निर्यास' सम्मतनोति सम् +प्र+तन-ड । लिकण्ट कक्ष (नेकाँटासिज) ।
[विद्यमति शकुन्नन्ता । सरसिज न० सरसि जायते जन-ड अलुक स० । पद्म ,सरसिजमनुसरसोरह न सरखा सरोवरे रोहति रुच-क । पद्म। सरस्वत् पु० सहांसि जलानि सन्त्यस्य मनुप मस्य वः | सरोवरे सागरे
च नद्याम्, नदीभेदे, वारयां गवि, ज्योति मत्या बाहयाम्, शनी, • देवीभेदे, सोमलताञ्च स्त्री० डीप । सरा स्वी० सृ-अच् । निर्भरे । सराव पु० सर' सलमयति लाय अण। जलाधारे म्हणमये पालभेदे
(शरा) । सह रावण, स५.ब्दे वि० ।
For Private And Personal Use Only