________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। १९१७ ] भोगा समुदाहृत' रचललक्षणे नारयावस्थाभ दे । सम्म म पु सम्+श्रम-वञ् म वृद्धिः । भयादिजनिते वेगे, त्वरायां,त.
बेतुके भग्रे, श्रादरे, अतिशयश्चमे, सूले च। सम्मति स्वी• मम्-मन-किन् । अनुमती, अात्माभीष्टे अभिलाषे च । सम्मद प ० सम्-मद-घअर्थे क । हर्षे । अच् । हर्षयुक्त त्रि० ।। सम्म पु संम्बतेऽल सम्+मद-घञ् । युद्धे । भावे धनु ।
अन्योन्टसंघर्ष च । सम्मान पु० सम् +मन-घन । श्रादरे । समानित स्त्री० सम्+मन-णिच -क्व । कतगौरवे, समाइते च सम्माजेन म० सम्+ज-ल्य , संशोवने । समानी स्ली० संस्र ज्यते ऽनया सम् +-ज-करणे ल्युट, डीप । धू
ल्याद्यपसारगार्थे पदार्थे ( झाटा ) सम्मित लि० सम्+मा-क। सदृशे, तुल्यपरिमाणे च । सम्भुख वि० सङ्गत मुखम् प्रा. | अभिमुखागते । सम्म खोन लि० सम्म खपतति ख | अभिमुखे पातिनि । सम्झ च्छ ज न० सम्म रोत् जायते जन-ड । स्वरभेदे । समा च्छन न० सम्म छ ल्युट । सम्यग्वितारे, उन्नतौ, मोहे च । सम्म ट लि. सम-मज-- | माननयुक्त । मक्षिकाद्यपसारणेन
शोधितेऽन्नादो च। सम्मोद पु० सम् + सुद-घञ् । हर्षे, गीतौ च । सम्यच व्य• सम-ऋन्च-किप सम्यादेशः । शोभने, सङ्गते मनोने
च लि° | सच वाके न० । तइति लि। सम्बाज पु. सस्यक राजते राज-क्रिप नानखारः | छतराजरूय
अज्ञे सर्वभूमीश्वरे न्दपतौ । सर न. सरति हाच । सरोवरे,जले च । लवणे, दध्यग्रे, दधि
मस्ती , नजाते नवनीते, वाणे च निर्भरे स्त्री० भावे अम् । भेदने गमने च ।
[ त्याल, अविरलपथिक पतौ च । सरक प नर वुन् । मद्यपानमात्र, मद्यपरिवेशमे, क्षु जमद्ये, क.
For Private And Personal Use Only