________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ११६ ।
अईयाँम पुत्अ यामय एकता धा विभत स्य दिनस्य रातवा
अष्टमे भागे यत्र वारवेल कालेवेला व्यवहारः । अईरथ ९० रथोऽस्त्यस्य अन् रथ : रथी अई: असम्पूर्यो रघः । _असभ्यूम रथिनि । निकृयोधे ।
निशीथे । अईरात्र पु० अईरान : एक ० त० च् । द्वितीयप्रहर शेषरूपे श्रहवीक्षण न० अईमस पूर्ण वीक्षणम् वि+ईश-ल्युट् । कटाक्ष दर्शने | अईश फर पु० अई: प्रा तशफराजीनः शफरः । (दाड़का) इति
ख्याते मत्म प्रभेदे । अइसन म० अर्बमासनस्य एकत० । प्रासनस्याई भागे अईम.
सनं तपाग: विक्षेपश्च । स्नेहव्यञ्जके सम्मानभेदे । अनिन्दायाञ्च । श्रोदय पु० अईस्य सम इस्य पुण्यख उदयो यत्र । माघमासीयामातिधिनक्षत्रवारविशेषयुक्त “माघे मास्य सिते पक्षे अमा स्याद
संयुता । नत्र श्रार देवि ! व्यतीपातो यदा भवेत् । अो
दयः स विनय” इत्य त योगे । अरुक न० अर्ब मूरोः अझै रु तल काशते काश-ड । जोरध
रपर्यन्नागाच्छादने वस्त्र, उत्तमस्त्रीणामोरुपय॑न्ते चोलका
कारे परिधेयवरते च । .. अत्रण न० + णिच-पुक्-ल्युट् । निचा मे, खत्य त्यागे च । करणे ___ ल्यू टि । मन्त्रादौ । जुहप्रस्तौ स्त्री० | संप्रदाने ल्य टि |
देवादिषु । अधिकरणे ल्य टि । त्यागाधिकरण वयादौ । कर्म
णि ल्यु टि । हविरादौ त्याज्यद्रव्य । .. अर्पित लि० ऋ-णिच् पुक च त । दत्त निक्षिप्त निबेशिते च । . अर्पिस पु० -णिच् पुक् च इसन् । हृदये, अयमांसे च । अर्बीव) हिंसने, भ्वादि० पर सक० सेट् । अर्बति अझैत् प्रान । अब (ई) द न० अर्व (4) विच् तो उदेति अर्ब (व )+उद्+रण__ड। आउ) इति ख्याते मांसपिण्डाकारे रोगभेदे, दशकोटि
समायां तत्म ख्यातेघु च । पर्वतभेदे पु० । अर्भ पु० -- । बालके ।
For Private And Personal Use Only