________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११५ ] अयं त्रि. अर्थात् प्रयोजनादनपेतः अर्थ + यत् | न्याय्य । अर्थ
कर्मणि यत् । प्रार्थनीये । शिलाजवनि न० । आनई । अई वधै स्वादि० उभ० सक० सेट् । अति ते आदीत् छाष्टि अई याचने, गतौ,सक पीड़ायां अकर, भ्वादिपर सेट । अति . अाहीत् । तत्र याचने 'शरद्घन नाईति चानकोऽपी .” रघुः । ई बधे चुरा ० उभय० सक० सेट । अई यति दे अादित् त । अहन न० अर्द-ल्य ट् । गतौ, पीड़ायां बधे. याचने च । अईना स्त्री० अई - भावे युच । भिक्षायां गतौ पीड़ायाञ्च ।। अति लि. अह-त । पीड़िते, गते, याचिते च । वातरोगे न० अई पु. ऋध-दौ भावादौ घञ्। खण्ड । ढल्यांशे न० ।
खण्डिते घड्च लि । [ रईफलदायिन्यां कावेरीनद्याम् । अगङ्गा स्त्री० अई गङ्गायाः एकदे ० त० | स्नानादौ गङ्गास्नानादेअईचन्द्र पु० अई चन्द्रस्य एक ० त० । चन्द्रस्थाई , तदाकारे नख
चते, गलहते, वाण दे, स्त्रीणां तिलकभेदे च । ( तेजोडीति) ख्यातायां लिहति स्त्री० । स्वार्थ के हखे अतदूत्व । अईच
न्दिका कर्ण स्फोटलतायां चित्रपाञ्च। [ख्याते कुर्घासकवस्ने । अवेचोलक म० अई चोलस्य न त ? संज्ञायां कन् । (काञ्च लीवि) श्रईतिक्त पु० सम्म र्गस्तित: । नेपालनिम्ब। अईनारीश्वर पु०पाङ्ग या नारी तस्सा ईश्वरः । हरगौरीरूपे शिवे । अईवारावत पु० अन अङ्गन पारावत इव । चिलकण्ठकपोते
तित्तिरीति ख्याते पछिगिम् । अईपुलायित न० “गता ईक्रमादूनै मण्डलायितवल् गितैः । उन्म -
सस्थाश्वमुख्य स गतिर पुलायितमिति" परिभाषिते छश्व गतिभेदे ।
यत्र । काव्यबन्धभेदे शब्दालङ्कारे अर्द्धनमक पु. अ. मोकाई गतागताभ्यामेकरूपतया मो अमात्रा स्त्री०अई मात्रायाः एक० त० विन्दई चन्द्राकारव्यज्यायां
ब्रह्मरूपायाम् वाचि । अा माला उच्चारणकालो येषाम् । इल् . वर्णषु व्यञ्जन' चाईमात्र कमित्य के स्तेषां तथात्वम् ।
For Private And Personal Use Only