________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२.६ ]
समाज पृ• सम् +अज-घम व्यभावः । पशुभिनानां समूहे, सभायाम,
निनि च । समाधा स्त्री• सम्+या+धा अङ् । निष्पत्तो, विवादभजने, पूर्व प
जस्य सम्यगुत्तरामुगुणसिद्धान्तानुकूलतादिना सम्यगावधारणे । ल्युट । समाधानमप्यत्व म। तच्च चित्रे काग,ध्ये यवस्तुनि
निरन्तरस्थापनरूपे समाधौ च । समाधि पुलसम्+आ+धा-कि। समाधायां, ध्ये यवस्तुनि एकापतया ___ मनसःस्थापनरूपे ध्यानभेदे, वचनाभावे, नियमे च | समाध्यात लि. सम् +आ+भा क्त । सम्यगगर्विते, सम्यकशब्दिते च । समान त्रि० सममानयति अन-अण । तुल, माधौ, एकस्मिन्नित्यर्थे
यत् समानाधिकरणमितिचिन्तामणिः । समानोदक पु० समान मेक तर्पणादौ देयमुदक यम्य । “समानोदक
भावस्तु निवर्तेताच तुई शादित्य नो" एकादशावधिचवई शपुरुष
पर्यन्त ज्ञातिभेद । समानोदय पु. समाने उदरे भवः यत् वा न सादेशः । एकोदर
वालादौ । भगिन्यां स्वी० । समाप पु० सम्यक छापोयल अन समा० नि० । देवयजनस्थाने । समापन न० सम् + बाप-ल्युट । ममाप्तौ, परिच्छ दे, पोधे च । समापन लि. सम्+या-पद-क्ल । समाप्त, प्राप्त, लिष्ट च । भावे
त । समाप्तौ न । समाप्त लि० सम् + बाप-त । अवमानप्राप्ने, सम्यक प्राप्त च । समाप्ति स्त्री० सम्+आप-तिन् । अवसाने, समथ ने, प्राप्तौ च समायोग पु. सम्यान्युज-धज । संयोगसमवायरूपादि सम्बन्ध
“कर्ट टिममायोगादिति पुराणम् प्रयोजने च । समालम्विन् पु° समालम्बते सम्+या+लबि-णिनि | अचम्मके ।
समालम्बनकर्तरि नि । हमालम्म पु• सम्+'श्रा+लभ-धज्ञ मुम् च । कुमादिना गाव
लेपमे । ल्युट । तलैवार्थे म ।
For Private And Personal Use Only