SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११.०] समावर्तन म. समावर्तते गुरुकुलादनेन सम्+मा+त-प्युट । वेदाध्ययनानन्तरं गार्हस्थपाय गुरुकुलादागमन हेतुके संस्कारभेदे । समाविष्ट वि• सम् श्रा+यिश-क युक्त, मनोभिनिवेशवति, . अभीष्ट___ कर्तध्यकर्म णि चित्तैकापयविशेषयुक्तो । समावृत्त पु० सम्+या+कृत क्त । कतसमावर्त्तनसंस्कारे । समावेश पु० सम्+या+विश घञ बहनामर्थानामेकल . वाक्यादी अवस्थापने, कर्तव्ये ऽभिनिवेशे च । समावेशित वि सम्+या+यिश-णिचक्क । कतसमावेशने । समाम पु० सम्+कास घज । संचे पे, समर्थने, समाहारे, व्याकरणोतो धादिपदानामेकपदतासम्म दके पदसाधतार्थ के संस्कारभेदे च । समासता त्रि. सम्+आ-सन्ज-घञ । संयुक्त , अत्यन्तासक्त, अभि निविष्ट च । समासङ्ग पु० सम्स न्ज-धज । संयोगे, सस्य गाभिनिवेशे च समासवत् पु० समास+चामत्यर्थे । तुप मम्य यः । व्याकरणोत स मासयुक्त शब्द संक्षेपयुक्त च समासेन तुल्य वति । समास तुल। समासादित वि० सम्+या+सद+णि चना । सारभाण्ड, निकट__स्थिते लि। समासार्थी स्त्री समासेन संक्षेपेणार्थोऽभिहितोयथाः । समस्यायाम् । समाहित लि० सम्+या + धा-त । पृतसमाधौ, आहिते, प्रतिज्ञाते, निष्पन्न, शुद्ध च। समाहृत लि. सम् +या+हृ.क्त । संग्टहीते, एकत्रस्थीकते । समाहृति स्त्री० सम् + आ + हृ-क्तिन् । सो मे, सपहे, समुच्थे च समाहय पु. समाजयते सम्+या+हे-अच् आत्वाभावः । युछे आ हाने माणिकरणकदाते च, 'माणिभिः क्रियमाणस्तु स विज्ञेयः समालय' इति स्मृतिः । समाह्वा स्त्री॰ सभा आह्वा यस्याः । मोजिह्वाहच्छे । समित् स्त्री० समीयतेऽत्र सम् + दूण किप । युद्धे । समिता स्त्री सम्+ण-क्त ! गोध मञ्चर्णे सङ्क्ते लि• ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy