________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- [१२.५
समवतार पु० समवतीर्यते ऽनेन सम+ अव+त-घा । जलावतरण
सोपाने । समवत्तिन् पु० समं वर्तते कृत-खिनि । यमे धर्मराजे । समकार पु० मम्+अब+क-। नाटकभेदे । समवाय पु० सम्+अव-दूण-अच । समते, मेलने, न्यायोक्तो नित्य
द्रव्यादिप नात्यादीनां संबन्धभेदे च । समवेत त्रि• सन् अय-पूण-त । मिचिते, समहान्विते न्यायोक्त
समयायसम्बन्धेन स्थिते च । समष्टि स्ली० सम्+अश-निन् । सम्यगव्याप्ती, समस्ततायाञ्च । कर्त्तरि तिच । संघीभूते समस्त पदार्थे ।
[शाके । समष्ठि(ष्ठी)ल पु० समं तिछति स्था-इलच ए• वा दीर्घः । (गुडिया) समसन न• साम्+अस-ल्युट । समासे, संक्षेपे । समस्त वि० सम् +अस-क। संक्षिप्त, सकले, व्याकरणो कतसमासे ____शब्दभेदेच । समस्थ त्रि० समंतिधति स्था-क | समभावेन तुल्य तया स्थिते समललो रखी. कर्म · । गङ्गायन योर्मध्यस्थे अन्नर्वेदिदेशे । समस्या खी० समखते संचिप्यतेऽनया सम् । अस-यप् । संक्षेपेण
उहास्य लोकपदादेः परकतेन सकतेन वा अयशेधेय भागान्तरण
संघटनाधं कृते प्रश्ने । समा रखी० समयति विकलयति भावान् सम-अप-टाम् । वत्सरे अम
रहातास्य नित्यबद्धवचनान्तवाङ्गीलता पाणिनिना तु समासमा वि
नायतेशि रहले एकवचनान्नता निर्दिटा । समांसमोना स्त्री० समांसा विजायते प्रहते ख नि. अल सनांस
मामित्यात्र कालाधारे द्वितीया । प्रतिवर्ष प्रस्तायां गवि । समाकषिन् पु० सम्--या+कृष-शिनि । अतिदूरगामिनि गन्धे । सम्यगाकर्षणकर्तरि वि० ।
[जायाञ्च । समाख्या सी० समाख्या यतेऽनया सम्+आ+ख्या अझ् । कीत्तौ, मंसमाघात ए० समाहन्यरोऽत्र सम्-आ+हन-घञ् । युद्धे ।
For Private And Personal Use Only