SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - [१२.५ समवतार पु० समवतीर्यते ऽनेन सम+ अव+त-घा । जलावतरण सोपाने । समवत्तिन् पु० समं वर्तते कृत-खिनि । यमे धर्मराजे । समकार पु० मम्+अब+क-। नाटकभेदे । समवाय पु० सम्+अव-दूण-अच । समते, मेलने, न्यायोक्तो नित्य द्रव्यादिप नात्यादीनां संबन्धभेदे च । समवेत त्रि• सन् अय-पूण-त । मिचिते, समहान्विते न्यायोक्त समयायसम्बन्धेन स्थिते च । समष्टि स्ली० सम्+अश-निन् । सम्यगव्याप्ती, समस्ततायाञ्च । कर्त्तरि तिच । संघीभूते समस्त पदार्थे । [शाके । समष्ठि(ष्ठी)ल पु० समं तिछति स्था-इलच ए• वा दीर्घः । (गुडिया) समसन न• साम्+अस-ल्युट । समासे, संक्षेपे । समस्त वि० सम् +अस-क। संक्षिप्त, सकले, व्याकरणो कतसमासे ____शब्दभेदेच । समस्थ त्रि० समंतिधति स्था-क | समभावेन तुल्य तया स्थिते समललो रखी. कर्म · । गङ्गायन योर्मध्यस्थे अन्नर्वेदिदेशे । समस्या खी० समखते संचिप्यतेऽनया सम् । अस-यप् । संक्षेपेण उहास्य लोकपदादेः परकतेन सकतेन वा अयशेधेय भागान्तरण संघटनाधं कृते प्रश्ने । समा रखी० समयति विकलयति भावान् सम-अप-टाम् । वत्सरे अम रहातास्य नित्यबद्धवचनान्तवाङ्गीलता पाणिनिना तु समासमा वि नायतेशि रहले एकवचनान्नता निर्दिटा । समांसमोना स्त्री० समांसा विजायते प्रहते ख नि. अल सनांस मामित्यात्र कालाधारे द्वितीया । प्रतिवर्ष प्रस्तायां गवि । समाकषिन् पु० सम्--या+कृष-शिनि । अतिदूरगामिनि गन्धे । सम्यगाकर्षणकर्तरि वि० । [जायाञ्च । समाख्या सी० समाख्या यतेऽनया सम्+आ+ख्या अझ् । कीत्तौ, मंसमाघात ए० समाहन्यरोऽत्र सम्-आ+हन-घञ् । युद्धे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy