SearchBrowseAboutContactDonate
Page Preview
Page 1216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1°४] समन्वित लि. सम्+अ+पूण-क। महन्त । समद न. समं पदं यस्मिन् । धन्विना समपदनिवेशनपूर्व के "स्थानानि धन्विनां पञ्चे” त्युपक्रम्य “अन्वथं स्यात् रूमपद मित्यु क्त" कायस्था मभेदे । समभिव्याहार पु• सम्+अभि + वि+आ+घञ् । साहित्ये । समभिव्याहृत वि. सम् + अभि+वि+या+ह-त । माइते ।। समभिहार पु० सम् +अभि+ह-घन । पौनःपुन्य “क्रियासभिहारेण विराध्यन्त"मिति माधः । समम् अव्य० सम-कमु । साहित्ये , एकदेत्यर्थे , “सममेव समाक्रान्त इयमिति"रघः समय पु• सम्+रण अच् । काले, शपथे, याचारे सिद्धान्त निद्देशे सङ्के ते, भाषायां, अङ्गीकारे च । समया अव्य. सम+रण-का। नैकये ,मध्ये, च । समयाध्य षित पु० समयः प्रध्य पितो यत्र । सूर्य तारारहितकाचे . उदितेऽनुदिते चैव समयाध्य षिते तथेति" मनुः । समर पु• न० सम्+-अप् । युद्धे । समरमूर्छन् • ६त | समरस्याये। समच्चन न सम्यक् अर्चनं प्रा. | सम्यकपूजने । समण लि° मम्+अई-त । सम्यकपीड़िते । समर्थ हि सम्+अर्थ अञ्च । शक्त, हिते च । सम्यगर्थःप्रा० | प्रश ताभीष्टे पु.। . समर्थन न० सम्+अथ ल्युट । इदमित्यमेवेति निश्चय हेलपम्यासेन ___ निश्शायकव्यापारभेदे युच् । अशक्येऽध्यवसाये स्त्री. समईक लि. समई यति सम्-ध-णिच- ए ल । इष्ट फल दातरि, . पादौ । समयाद लि. सह मर्यादया । सीमायाम् । समीपे पु. । समल नः सम्यक् मलम् । विष्टायाम् । सह मलेन । करु नि For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy