________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२.३ ]
समक्ष अव्य. अक्षणः समीपम् अव्ययो अच् । चनुःविकर्ष तद्
स्थास्ति च । प्रत्यक्षविषये वि० । समगन्धक पु. समास्तुल्यभागेन निवेशितागन्धाः गन्धयुक्तद्रयाण्यव ___ कम् । त्रिमपभेदे ।
[(वेनारमूत) समगन्धिक पु० समः सर्वदा तुल्यरूपः गन्धोऽस्यस्थ ठन् उशीरे समग्र त्रि० सम सकलं यथा स्यात्तथा ग्टह्यते पह-ड | सकले । समगा स्त्री० समज्यतेऽनया सम्+अनज-धज । मनिटायाम्। समचित्त स्वि. सम सर्वत्र समभाव चित्तं यस्य । सर्वल तुल्यदर्श के
तत्त्वज्ञानि नि। समज न समजत्यत्र सम् +अज-अप व्यभाव: | वने, समूहे पम्पूनां संघ,
मखंडन्देच । समज्ञा स्त्री समस्मिन् सर्बल जायते ऽनया ज्ञा-कए । कीर्ती समज्या स्त्री. सम् + अज-क्यप न वीभावः । सभायाम, कोत्तौ च । समञ्जस त्रि० सम्यक अञ्ज औचित्य यल । सचिते, युक्ने च प्रा० | . औचित्य न० । समदशिन् वि० समरिमन् सवव ब्रह्मभावेनाऽभिन्नतया पश्यति श
णिनि । सर्वत्र समदर्श के तत्त्वज्ञानिनि । “विद्याविनयसम्म व ब्राह्मणे गवि हस्तिनि । रानि चैव श्वपाके च पण्डिताः समद
शिन" इति गीता । समदृष्टि स्त्री० कर्म | सर्वत्र तुल्यदर्शने । ६ व• । समदर्शि नि त्रि. समधिक त्रि० सम्यक अधिकःप्रा० । अत्यन्ताधिके । समन्त पु० सम्यक अन्तः स यल या । सम्यगन्ते , सीमायाम् च : समन्ततस् अव्यः समन्त+तसिल । सर्वत्र विस्तारे । समन्तदुग्धा स्त्री समन्ततो दुग्धमस्याः । स्नु होछ । समन्तपञ्चक न. समन्तात् पञ्चक नदपञ्चक यल । तीर्थभेदे । समन्तभद्र पु० समन्तात्भद्रमस्य । बुद्ध । समन्तभुज पु० समन्तात् भुङको भुज-किप । वह्नौ । समन्तात् अध्य० समन्त। याति । समन्तत इत्यर्थे सर्वल पिसारे चा .
For Private And Personal Use Only