SearchBrowseAboutContactDonate
Page Preview
Page 1214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२.२ . सप्तांशु पु० सप्त अंशयोज्वाला यस्य । “कालीकरालीचेत्वाद्युक्त" भात ज्वालावति वङ्गो। सप्ताश्ववाहन पु० सप्त अश्वाः वाहनान्यस्य । सूर्यो, अर्को च।। सप्ति पु० सप-ति । अश्वे । [सफरीविघट्टितोर्विति" माघ । सफर पु० सप-अरन् प० पस्य फः । (पुटी) मत्स्ये स्तीत्वमयत्न “चलसफल वि. सह फलेन सहाय सः । अव्यर्थे , फलयुक्त च । [च । सबल लि• सह बलेन सामथ्र्य न सैन्य न वा । सामान्विते अन्य युक्त सब्रह्मचारिन् पु० समान ब्रह्म वेदग्रहणकालिक व्रत चरति चर शिनि । एकगुरुसकाशात् वेदाध्ययन काले निबन्धनसमानता चारवति । सभर्ट का स्ती सह भर्ना पत्या। विद्यमानपतिकायां स्ति याम् । सभा रही• सह भान्ति अभीटनिश्चयाच मेकल स्टहे यत्र । बइना सक मावेशनस्थाने, नदधिछाबिजनसमले च । समाज सेवने दर्गने च सक• प्रीतौ अ० अद• चु० उभ० सेट् । स . भाजयति ते समभाजत्-त । सभाजन न० सभाज-ल्युट । गमनागमनादिकाले मुखानन्दप्रीतिसाधने सम्माघरखे, पूजने च | सभासद् पु• सभायां सीदति-किप । सामाजिके सभ्य । सभाम्तार पु० सभा स्त णाति सा प्रण । सभ्य । सभिक पु० सभा हातसमावण्य उन् । द्यूतकारके सभोक पु. सभा दातं प्रयोजनमस्य क । नकारे । सभोचित पु. सभा उचिता परिचिता यस्य | पण्डिते। सभायोग्ये वि. सभ्य पु० सभायां साधुः यत् । सामाजिके, हातकारे च वित्रब्धे लि। सम् अव्य मो-कम । सम्यगर्थे , प्रकर्षे सञ्जतौ शोभने, समुच्चये च । सम लि. सम-अच् । समाने, तुल्य , सर्वे, साधौ च (योड़)युग्म, “समेऽर्खि ते वर्ग" ति लीलावती । समतयाख्यातेन हितीयचतुर्थघटादिषु राशिषु च । अतुल्ये ऽस्य सर्व नानता । गीतवाद्ययोएक कालभवे गायकहनादिचार नरूपे ताले म । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy