________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[११८८]
सपर पूजायां कण्डादि पर० सक० सेट । सपर्या नि असपर्यो । सपा स्त्री० सपर-यक - का टाप । पूजायाम् 'मोऽहं सप विधि__भाजनेनेति रघुः ।
[शविशिष्टे च । सपाद स्त्री० सह पादेन चरणेन चतुर्थांश न था | पादसहिते,चतुर्थीसपिण्ड वि• समानः पिण्डः खदेहारम्भ कदेहोयस्य । एकदेहारस्यदेहे
जातिमेदे "असपिगडा च या मानरिति” स्मृतिः जातीनाञ्च साक्षात् परम्परया अतिपरम्मरया वा एकदेहारभ्यत्वात्तथास्यम् । तल च दाये अशौचे च सापिण्ड्यविशेषो माचस्पत्ये यच्यते । “दातृत्वभोक्त त्वे नेकपिण्डवात दायग्रहणोपयोगि सापिराध" मिति
दायभागः । सपिण्डीकरण न. सह पिण्डे न ततः अभनतद्भावे चि+क-लुपट ।
प्रेतत्यविमोचनाय तोहे शेन कर्तव्ये पिलादि पिण्डसमन्वयकरण
त्राभेदे “सपिण्डीकरणादूर्द्धन दद्यात् प्रनिमासिक"मिति स्मृतिः । सपिण्डौकत लि. सह पिण्ड: पित्त्रादिपिण्ड : सपिण्डः ततः चि-छ
कर्मणि क्त । यदुद्दे शेन सपिण्डीकरणं त्राङ्गलत तस्मिन् मते
नने 'ये सपिण्डीलताः प्रता" इति म तिः। सपीतक पु० सह समानः पीतकेन । राजघोषातकीच । सपीति स्त्री० पा तिन् पीनिः पानम् मह एकत्र पीतिः । ज्ञात्यादीनां
सह भोजने ।। सपीतिका स्त्री॰ सह पीतेन का यतत्वम् । हस्तियोषातकी वृक्षे । सप्तक न० सप्तानामवयम् कन् । सप्तसङ्ख्यायाम् । सप्त प्रमाणमय कन्
सप्तसहयान्विते नि । सप्तको सप्तभिः स्वरिव कायवि शब्दायते क-क मेखलायाम सप्तचत्वारिंशत् स्त्री० सप्ताधिका चत्वारि शत् शाक. (सातचमिथ) , सङ्घत्रायां, तत्मवान्विते च । एवं सप्तदशादयः समाधिक तत्तत्
। मझवायां तत्मयान्विते च । समच्छद पु० सप्त सप्त छदाः प्रतिपञ्चम् यस्य हत्ती सच्याशब्दस वी
समार्थता भाष्योना । (छातिम) छने ।
For Private And Personal Use Only