________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तजित पु. भात जिह्वा इव आस्वादसाधनानि पर्धिषो यस् । बड़ी
"काली कराली च मनोजवा च सुलोहिता चैव सन्चो । इया प्रदीप्ता च रूपीटयोनेः सप्त व कोला: कथिताच जिहा"
इत्य तानां सप्तानामग्निज्वालानामेव तज्जितात्वमुक्तम्। [योऽप्यता सप्तज्वाल पु• सप्त कालीत्यादयः ज्वाला यस्य । वनौ सप्ताचिराद. सप्ततन्तु सप्तभिः भूरादिभिर्महाव्याहृतिभिस्तन्यते नम तुन् । यते । प्तप्तति स्त्री सप्तगुणिता दशतिः नि०। (सत्तर)सङ्ख्यायां तमयान्विते च । सप्ततितम वि. सप्ततेः पूरणः तमप । थेन सप्ततिसवायूर्यते तस्मिन
[तस्मिन्नर्थे। सप्तदश त्रि• सप्तदशानां पूरणः डट । येन सप्तदशमङख्या पूर्यते सप्पीपा स्त्री० मप्त जम्ब प्रभृतयोद्दीपाः यस्थाः । जम्ब प्रतिसप्रदीप.
वयां पृथिव्याम् । सप्तधा अव्य. सप्तन्+प्रकारे धान् । सप्तप्रकारे । सप्तधात पु० य ५० । सप्तगुणिता धातवः । देहस्थेषु 'रसास मां
समेदोस्थिमज्जानः शुक्रसयुताः । शरीरस्था इमे ज्ञयाः पण्डितः
सप्त धातव” इत्य के षु रसादिषु धातुषु । सप्तन ५.लि. | सप-तनिन् । (सात) सङ्ख्यान्विते । सप्तनामा खी० सप्त नामानि यस्याः डाप । श्रादित्यभक्तायाम् सप्तपत्र पु० सप्त सप्त पत्राणि पतिपत्र यस्य । सुरक्षे, सप्तच्छद
वृक्ष च। सप्तपदी स्वी• सप्तानां पदीनां समाहारः ङीप् । विवाहकाणे मण्ड..
लिकाह गन्तव्य घु सप्तस पदेषु । सप्तपर्ण पु० सप्त सप्त पर्णा न्यस्य प्रतिपर्णम् । (छातिम) छ । समान
लुलतायां स्त्री । सप्तपाताल न० समाहारवियुः पानादि । अतल वितलञ्चव नितला
क्रमादधः । महातलञ्च सुतल पाताल सप्त कीर्तित' भित्य को
सप्तम भूमेरधःस्थलोकेषु । । प्रप्तसकति स्त्री व ब० सप्तसंख्याताः प्रातयः । लालसिले मादक
For Private And Personal Use Only