SearchBrowseAboutContactDonate
Page Preview
Page 1210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८८ सन्निपातज्वर पु० सत्रिपातस्य तदर्थों ज्जरः । बैद्यकोत । त्रिदोषनविकारसाधने ज्वरे । [पालनिम्ब। सन्निपातनुद् पु० मचिपात विदोषजविकार तुदति तुद-किप । नेसन्त्रिबन्धन न० सम्यक निबन्धन प्रा० | नानास्थानस्थवाक्यानामेकाल सङ्कलने, तदुपयोगिग्रन्थ भेदे च । ७व० । सम्यग्निबन्धति त्रि. 'म ह,त्तिः सचिवन्धनेति" माधः । सत्रिभ त्रि० सम्+न+भा-क । सशे । निभादिवदम्य नित्यसमासता । सनिवेग पु० सम्+वश-अाधारे घज । पुरादेर्वाह्यस्थ देश । भावे धन । सम्यक स्थितौ । सन्निहित लि० सम् +नि+धा-क्त । निकटस्थे “कसिविहित नैवेति" मीमांसा । सग्यक स्थापिते च । भावे क । नैकश्ये न• सजास्त त्रि० सम्+नि+अस-क । निक्षिप्त जतसम्यक त्यागे, युक्त , अ. ‘ र्पिते च। सन्नवास पु० सम्+नि+अस-घञ् । 'कास्यानां कर्मणां त्यागं मन्यानं कवयोविटु” रित्य को विहितकर्मणां विधानेन सम्यक त्यागे, तदु. पयोगिचतुर्थाश्रमे, चैत्वे - कर्तव्य पुराण प्रसिद्ध शिवव्रतभेदे च । सन्नमासिन पु० सम्+नि+अस-णिनि | सन्यासपति, चतुर्थाश्रमवति, चैत्र कर्तव्यशिवद्रत करि च । भपक्ष पु° समानः पक्षः | तुल्टा रूपे साध्यसाधनाचये पक्ष च । सपनाकरण न सह पत्र ण पच्छेण सपत्र तथा क्रियते सपत्र+डाच क-ल्युट । पक्षण सह शरवेधनरूमे अत्यन्तव्यथने । कर्मणि-म। सपत्रातः । तथा पीड़िते त्रि। सपत्न पु. सह एकार्थे पति यतो पत-न महस्य सः । शटौ । सपत्नारि पु० सपत्न: अरिरिव । (वेडवाश) वंशभेदे । सपत्नी स्त्री०समानः पतिर्यस्याः डीप न च । एकभर्ट कायां स्त्रियाम्, समस्खामिकायां भूम्यादौ तु सपतिरित्यपि । सपदि अव्य. सह पद्यते पद-दून् सहस्य सः सत् क्षण इत्यर्थे 'सपदि मुकुलिताचीमिति" कुमारः | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy